Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्राप्तिसूत्रे एककलक्षणेन राशिना पञ्चकरूपो मध्यराशि र्गुण्यते जाताः पञ्चैव, तेषां चतुर्विंशत्यधिकेन शतेन भागो हियते लब्धाः पञ्चचतुर्विशत्यधिकशतभागाः, ततो नक्षत्रानयनाय, एते अष्टादशभिः शतैः त्रिंशदधिकैः सप्तषष्टि भागरूपै र्गुणयित्वा इति गुणाकारराशिच्छेदराश्यो ईिकेनापवर्तना, जातो गुणाकारराशिः नवतानि पञ्चदशापिकानि, ९१५, छेदराशि द्वषष्टिः, तत्र पञ्चनवभिः शतैः पश्चदशोत्तरै गुण्यन्ते जातानि एश्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि ४५७५, छेदराशि षष्टिलक्षण: सप्तषष्टया गुण्यते जातानि एकचत्वारिंशच्छतानि चतुः पश्चाशदधिकानि ४१५४, तथा पुष्य नक्षत्रस्य त्रयोविंशति भागाः प्राक्तमयुगचरम पर्वाणि सूर्येण सह योग मायान्ति ते द्वाषष्टया गुण्यन्ते जातानि चतुर्दशशतानि पहशत्यधिका नि १४२६, तानि पूर्वकालिकपञ्चसप्तत्यधिकपञ्चचत्वारिंशत् प्रमाणात् शोध्यन्ते, शेषं तिष्ठति एकत्रिंशच्छतानि एकोनपश्चाशदधिहानि ३१४९, एतानि महूर्तानयनार्थ त्रिंशता गुण्यन्ते, जातानि चतुर्नवति सहस्राणि चत्वारिशतानि सप्तत्यधिकानि ९५४७०, तेषां छेदराशिना चतुःपञ्चाशदधिकैक चत्वाशिच्छ :रूपेण भागो हिय ते लब्धाविंशतिर्मुहूर्ताः शेषं तिष्ठति त्रीणि सहस्राणि द्वयशीत्यधिकानि ३०८२, एतानि द्वापष्टि गुणित करने पर ५ ही राशि आती है इसमें १२४ का भाग जाता नहीं है अतः १२४ ही बचे रहते हैं, तब नक्षत्र को लाने के लिये सप्तषष्टि के भागरूप ३० अधिक १८ सौ से मुणित करके गुणाकार राशि और छेद राशि की द्विक से अपना करने पर गुणाकार राशि ९१५ होती है और छेदराशि द्वाषष्टिरूप है ९१५ द्वारा ५ को गुणित करने पर ४५७५ आते हैं छेदशशि ६२ भाग रूा है इसे ६७ से गुणित करने पर ४१५४ आते हैं पुष्यनक्षत्र के २३ भाग जो कि प्रात्तन युग के चरम पर्व में सूर्य के साथ सम्बन्धित होते हैं वे ६२ से गुणित होने पर १४२६ होते हैं ये ४५७५ में घटाये जाने पर ३१४९ शेष रहते हैं अब मुहर्त बनाने के लिये इन्हें ३० से गुणित करने पर ९४४७० होते हैं इनमें छेद. राशि ४१५४ का भाग देने पर बीस मुहर्त आते हैं और बाकी में ३०८२ बचे કરવી જોઈએ. આમાં ખનની ૧ રાશિથી મધ્યની રાશિ ને ગુણવાથી પ રાશિ જ આવે છે એમાં ૧૨૪ને ભાગ લાગતું નથી એટલે ૧૨૪ જ વધેલાં રહે છે હવે નક્ષત્રને લાવવા માટે સપ્તષટિના ભાગરૂપે ૩૦ અધિક ૧૮ સેથી એને ગુણને ગુણાકાર રાશિ અને ઇદ રાશિમાં ક્રિકથી અપવતના કરવાથી ગુણાકાર રાશિ ૯૧પ થાય છે અને છેદરાશિ બાસઠ રૂપ છે. ૯૧૫ વડે ૫ ને ગુણવાથી ૪૫૭૫ આવે છે. છેદરાશિ ૬૨ ભાગરૂપ છે આને ૬૭ થી ગુરુવ થી ૪૧૫૪ આવે છે. પુષ્ય નક્ષત્રના ૨૩ ભાગ કે જે યુગના ચમ પર્વમાં સૂર્યની સાથે સમ્બન્ધિત હોય છે તે ૬૨ થી ગુણુવાથી ૧૪ર૬ થાય છે જે ૪૫૭ માંથી ઓછા કરવાથી ૩૧૪૯ શેષ રહે છે હવે મુહુર્ત બનાવવા માટે આ સંખ્યાને ૩૦ થી ગુણવાથી ૯૪૪૭૦ આવશે અને છેદરાશિ ૪૧૫૪ થી ભાગીએ તે ૨૦ મુહૂર્ત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org