Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः रु. २७ नक्षत्राणां कुलादिद्वारनिरूपणम् ३७५
सम्प्रति-पूर्णिमाऽमावस्या द्वारं दर्शयितुमाह-'करणं भंते, इत्यादि, 'कइणं मंते ! पुण्णिमाओ कइअमावस्सा भो पन्नत्ताओ' कतिकियत्संज्ञकाः खलु भदन्त । पूर्णिमास्तथा कति-कियत्संज्ञका अमावास्याः प्रज्ञप्ताः-कथिताः, तत्र पूर्णिमा, परिस्फुट परिदृश्यमान षोडश कलाविशिष्ट चन्द्रोपेतकालविशेषरूपा ज्योति शास्त्रप्रसिद्धा, पूर्णेन परिपूर्णेन चन्द्रेण निवृत्ता तिथिः पूर्णिमा इति व्युत्पत्तेः, तथा--अमावास्या एककालावच्छेदेन एकस्मिन् नक्षत्रे चन्द्रसूर्यावस्थानाधारकालविशेषरूपा अमासह चन्द्राकौं वसतोऽस्यामिति अमावास्या, इय. मेव कूहूप्रभृति शब्देनापि व्यवहियते इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' कुल आदि रूप से संज्ञा करने में आई है उसका क्या प्रयोजन है ? तो इसके लिए कहा गया है-कि फलित शास्त्रों में कुलादि संज्ञा का प्रयोजन-पूर्वेषु जाता दातारः संग्रामे स्थायिनां जयः, अन्येषु अन्य सेवा" यायिनां च सदा जयः' इत्यादि रूप से देखा जाता है।
पूर्णिमा अमावास्या द्वार'कहणं भंते ! पुण्णिमाओ, कइ अमावस्सामो०' हे भदन्त ! पूर्णिमा और अमावास्या कितनी कही गई है ? परिस्फुट रूप से परिदृश्यमान सोलहकलाओं विशिष्ट चन्द्र से युक्त जो कालविशेष रूप है वह ज्योतिः शास्त्रप्रसिद्ध पूर्णिमा है परिपूर्ण चन्द्र से निष्पन्न हुई तिथिको ही पूर्णिमा कहा-गया है तथा अमा. वास्या के साथ २ एक ही नक्षत्र पर चन्द्र और सूर्य जिस तिथि में रहते हैं उस तिथि का नाम अमावास्या है यह अमावास्या तिथि सूर्य और चन्द्रमा इन दोनों के एक ही साथ रहने का काल विशेष रूप कही गई है 'अमासह वर्तेते सूर्याचन्द्रमसौ यस्यां सा अमावास्या' ऐसी ही इसकी व्युत्पत्ति है यह अमावास्यो રૂપથી સંજ્ઞા કરવામાં આવી છે તેનું શું પ્રયોજન છે? આના જવાબમાં કહેવામાં આવ્યું छ :-लित शास्त्रोमi gals सज्ञानु प्रयोशन-पूर्वेषु जाता दातारः संग्रामे स्थापिनां जयः, अन्येषु अन्य सेवा यायिनां च सदा जयः' वगेरे ३५थी वामां आवे छे.
__ पूणिमा अमावास्याद्वार___'कइ णं भंते ! पुण्णिमाओ कइ अमावस्साओ०' ३ महन्त ! पूणिमा भने साथ। કેટલી કહેવામાં આવી છે? પરિફુટ રૂપથી પરિદશ્યમાન સેળ કળાએથી વિશિષ્ટ ચન્દ્રથી યુક્ત જે કાલ વિશેષ રૂપ છે તે તિકશાસ્ત્ર પ્રસિદ્ધ પૂર્ણિમા છે. પરિપૂર્ણ ચન્દ્રથી નિષ્પન થયેલી તિથિને જ પૂર્ણિમા કહેવામાં આવી છે તથા અમાવાસ્યાની સાથે સાથે એક જ નક્ષત્ર પર ચન્દ્ર અને સૂર્ય જે તિથિમાં રહે છે તે તિથિનું નામ અમાવાસ્યા છે. આ અમાવાસ્યા તિથિ સૂર્ય અને ચન્દ્રમાંએ બંનેને એકી સાથે જ રહેવાના કાલ વિશેષ ३५ ४ामा भावी छ. 'अमा सह बर्तते सूर्याश्चन्द्रमसौयस्यां सा अमावास्या' मेवी तेना વ્યુત્પત્તિ છે. આ અમાવાસ્યા ઉહ આદિ પર્યાયવાચી શબ્દો દ્વારા પણ અનિહિત થયેલ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org