Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्मूखीपप्रज्ञप्तिसूत्र भवति, 'साई उपकुलं' स्वातीनामकं नक्षत्रमुपकुलसंज्ञकं भवति 'जेहा उपकुलं' ज्येष्ठानामकं नक्षत्रमुपकुलसंज्ञकं भवति, 'पुयासाढा उवकुलं' पूर्वाषाढानामकं नक्षत्रमुपकुलसंज्ञकं भवति, तदेतानि श्रवण पूर्वभद्रपदा रेवती भरणी रोहिणी पुनर्वस अश्लेषा पूर्वफल्गुनी हस्त स्वाती ज्येष्ठा पूर्वाषाढा नक्षत्राणि द्वादशसंख्यकानि उपकुलसंज्ञकानि समाख्यातानीति ॥
संप्रति कुलोपकुलसंज्ञकनक्षत्राणि नामग्राहं दर्शयितुमाह-'चत्तारि' इत्यादि, 'चत्तारि कुलोवकुला' चत्वारि-चतुः-संख्यकानि नक्षत्राणि कुलोपकुलानि-कुलोपकुळसंज्ञकानि भवन्ति । तान्येव दर्शयति-तं जहा' इत्यादि, 'तं जहा' तद्यथा-'अभिई कुलोवकुला' अभिजिन्नक्षत्रं कुलोपकुलम्-कुलोपकुल संज्ञकं भवति 'सयभिसया कुलोवकुला' शतभिषक् नक्षत्रं कुलोपकुलं कुलोपकुलसंज्ञकं भवति 'अदा कुळोवकुला' आनक्षत्रं कुलोपकुलम्-कुलो. पकुलसंज्ञकं भवति । ___ अथ एतेषां नक्षत्राणां कुलादि संज्ञाकरणे किं प्रयोजनमिति चेत-अत्रोच्यते-फलितशास्त्रेषु कुलादिसंज्ञयाः प्रयोजनदर्शनात् तथाहि
“पूर्वेषु जाता दातारः संग्रामे स्थायिनां जयः।
अन्येषु अन्य सेवाायायिनां च सदा जयः १" इत्यादि ॥ संज्ञक नक्षत्र है जेठो उपकुलं' ज्येष्ठा नक्षत्र उपकुल संज्ञक नक्षत्र है 'पुव्वासाढा उक्कुलं' पूर्वाषाढा नक्षत्र उपकुल संज्ञक नक्षत्र है इस तरह श्रवण से लेकर पूर्वा षाढा तक के ये सब नक्षत्र उपकुल संज्ञक नक्षत्र है कुलोपकुल संज्ञक नक्षत्रों के नाम इस प्रकार से हैं-'चत्तारी कुलोवकुला' कुलोपकुल संज्ञक नक्षत्र चार हैं ऐसा पहिले प्रकट किया गया है-'तं जहां सो उनके नाम इस प्रकार से हैं 'अभिई कुलोवकुला' अभिजित् नक्षत्र कुलोपकुलसंज्ञक नक्षत्र है 'सयभिसया कुलोचकुला' शतभिषा नक्षत्र कुलोपकुल संज्ञक नक्षत्र है 'अदा कुलोचकुला' आदी नक्षत्र कुलोपकुल संज्ञक नक्षत्र है 'अणुराहा कुलोचकुला' अनुराधा नक्षत्र कुलोपकुल संज्ञक है ___ अब सूत्रकार इस बात को प्रकट करते हैं कि इन नक्षत्रों की जो कुल उपछ. 'जेद्वा उपकुलं' ज्येष्ठा नक्षत्र ५७३ स नक्षत्र छे. 'पुवासाढा उवकुलं' पूर्वाषाढा નક્ષત્ર ઉકુલ સંશક નક્ષત્ર છે. આ રીતે શ્રવણથી લઈને પૂર્વાષાઢા સુધીના આ બધાં नक्षत्र ५३ ४ नक्षत्र छे. सो५६ स नक्षत्रानां नाम 24 प्रमाणे छ-'चत्तारि कुलोचकुला' ५४३ नक्षत्र या२ छे 13 प्र४८ ४२मा माव्युठे-'तं जहा' तमना नाम मा प्रमाणे छे-'अभिईकुलोवकुला' ममिति नक्षत्र शुओ५० स नक्षत्र छ. 'सयभिसया कुलोवकुला' शनि५५ नक्षत्र ५स सज्ञ नक्षत्र छ 'अदा कुलोषकुला' मा नक्षत्र शु.५४४ स नक्षत्र छ. 'अणुराहा कुलोवकुलं' अनुराधा नक्षत्र ५४० સંજ્ઞક છે. હવે સૂત્રકાર એ કથન પ્રકટ કરે છે કે આ નક્ષત્રની જે કુલ ઉપકુલ આદિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org