Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
૩૭૨
अम्बूद्वीपप्रज्ञप्तिसूत्रे
यानि नक्षत्राणि मास परिसमापकानि तानिनक्षत्राणि कुलसंज्ञकानि भवन्ति, अयं भावः-अत्र खलु यैर्नक्षत्रः प्रायो मासानां परिसमाप्तयो भवन्ति तथा माससदृशनामानि च यानि नक्षत्राणि तानि नक्षत्राणि कुळानि इति प्रसिद्धानि, तद्यथा श्राविष्ठः श्रावणः ) मासः प्रायः निष्ठपरपर्याया श्राविष्ठया परिसमाप्ति सुपैति भाद्रपदमास उत्तरभाद्रपदा नक्षत्रेण परिसमाप्तिमुपैति, अश्वयुक् अश्विन्या परिसमाप्तिमुपैति । श्रविष्ठादीनि नक्षत्राणि प्रायो मासपरिसमापकानि माससदृशनामानि च, प्रायो ग्रहणात् उपकुलादिभिरपि नक्षत्र मांसस्य परिसमाप्तिर्भवतीति सूचितम् 'उवकुलाउ हेट्टिमगा' उपकुलानि तु अवस्तनानि, कुलानां कुलसंज्ञकानां नक्षत्राणा मधस्तनानि नक्षत्राणि श्रवणादनि उपकुलानि भवन्ति कुलानां समीपसुपकुलम् तत्र वर्तन्ते यानि नक्षत्राणि तानि उपचारादुपकुलानि इति व्युत्पत्तेः, 'होंति पुण किये गये हैं 'मासाणं परिणाना होंतिकुला' ये कुल संज्ञक नक्षत्र श्रावणादि मासों के परिसमापक होते हैं-तात्पर्य यह है कि जो नक्षत्र मासों के परिसमापक होते है वे नक्षत्र कुलसंज्ञक कहे गये हैं जिन नक्षत्रों द्वारा प्रायः नालों की परिसमाप्ति होती है तथा जो नक्षत्र मासों के जैसे नामवाले होते हैं वे नक्षत्र कुल संज्ञक है जैसे- श्राविष्ठा-श्रावणमास प्रायः धनिष्ठा जिसका दूसरा नाम है ऐसे श्राविष्ठा नक्षत्र से परिसमाप्त होता है भाद्रपदमास उत्तर भाद्रपदा नक्षत्र से परिसमाप्त होता है अश्वयुक् मास अश्विनी नक्षत्र से परिसमाप्त होता है प्रायः मास के परिसमापक ये श्राविष्ठा आदि नक्षत्र मास के सदृश नाम वाले
यहां प्रायः शब्द जो कहा गया है उससे यह समझाया गया है कि उपकुलादि संज्ञक जो नक्षत्र हैं उनके द्वारा भी मास की परिसमाप्ति होती है 'उवकुलाउ हेट्ठिमग्ग' उपकुल संज्ञक ये नक्षत्र हैं जो नक्षत्र कुल संज्ञक नक्षत्रों के पास होते हैं - वे नक्षत्र उपचार से उपकुल संज्ञक हैं और वे श्रवण आदि नक्षत्र 'मासाणं परिणामा होंति कुला' असं नक्षत्र श्रावद्धि भासना परिसमा डाय છે. તાપય એ છે કે જે નક્ષત્ર માસના પરિસમાપક હોય છે તે નક્ષત કુલ સ ́જ્ઞક કહેવાય છે, જે નક્ષત્રા દ્વારા સાધારણ રીતે માસાની પરિસમાપ્તિ થાય છે તથા જે નક્ષત્રા માસના નમ જેવા હેાય છે તે નક્ષત્ર કુલક્ષજ્ઞક છે જેવા કે-શ્રાવિા-શ્રાવણમાસ લગભગ ધનિષ્ઠા જેનું બીજુ નામ છે એવા શ્ર:વિષ્ઠા નક્ષત્રી પરિસમાપ્ત થાય છે, ભાદ્રપદનામ ઉત્તરાભાદ્રપદા નક્ષત્રથી પરિક્રમાપ્ત થાય છે અશ્ર્વયુક્સ અશ્વિની નક્ષત્રથી પરિસમાપ્ત થાય છે. લગભગ મસત પરિક્રમાંક આ શ્રાવિષ્ઠા આદિ નક્ષત્ર નાસન જેવાં નામવાળા છે. અહીં ‘પ્રાયઃ' શબ્દના જે ઉલ્લેખ કરવામાં આવ્યે છે તેનાથી એવું સમજાવવામાં માળ્યુ છે કે ઉપકુલાર્દિ સંજ્ઞક જે નક્ષત્ર છે તેમની દ્વારા પણ માસની परिसमाप्ति थाय छे- 'उवकुलाउ होट्टिमग्ग' उपसंज्ञा नक्षत्र हे नक्षत्र स સંજ્ઞક નક્ષત્રાની પાસે હુાય છે તે નક્ષત્રા ઉપચારથી ઉપકુલ સજ્ઞક છે અને આ શ્રવણુ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org