Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
३२२
जम्बूद्वीपप्रशसि
०
कइणं भंते ! णक्खत्ता पन्नत्ता ? गोयमा ! अट्ठावीसं णक्खत्ता पन्नत्ता, तं जहा - अभिई१ साणोर घणिद्वा३ सयभिसया४ पुव्वभद्दवया५ उत्तरभदवया६ रेवई अस्सिणी भरणी९ कत्तिया १० रोहिणी ११ मिगसिरा १२ अद्दा १३ पुण्गव्वसू१४ पूसो१५ अस्सेसा१६ मघा १७ पुत्रफग्गुणी१८ उत्तरफग्गुणी १९ हत्यो २० चित्ता२१ साई२२ विसाहा२३ अणुराहा २४ जिट्टा २५ मूले २६ पुव्वासाढा २७९ उत्तरासाढा२८ ॥ २० ॥ छाया - योगो १ देवता २ तारा ३ गोत्रम् ४ संस्थानम् ५ चन्द्ररवियोगाः ६ । कुलानि ७ पूर्णिमा अमावास्या च ८ सन्निपातश्च ९ नेताश्च ॥ १०॥ कति खलु भदन्त ! नक्षत्रराणि प्रज्ञप्तानि ? गौतम ! अष्टाविंशति नक्षत्राणि प्रज्ञप्तानि, तद्यथा - अभिजित् १ श्रवणो २ धनिष्ठा ३ शतभिषक ४ पूर्व भाद्रपदा ५ उत्तरभाद्रपदा ६ रेवती ७ अश्विनी ८ भरणी ९ कृत्तिका १० रोहिणी ११ मृगशिरा १२ आर्द्रा १३ पुनर्वसु १४ पुग्यो १५ श्लेषा १६ मघा १७ पूर्वाफाल्गुनी १८ उत्तराफाल्गुनी १९ ६हत २० चित्रा २१ स्वातिः २२ विशाखा २३ अनुराधा २४ ज्येष्ठा २५ मूलम् २६ पूर्वाषाढा
२७ उत्तराषाढा ॥ २० ॥
टीका- 'जोगी' योगः - सम्बन्धः, तत्र योगः अष्टाविंशते नक्षत्राणां किं नक्षत्रं चन्द्रेण सह दक्षिणयोग किंवा नक्षत्र पुत्तरयोगि इत्यादिको दिग्योगः ९ । 'देवय' देवता नक्षत्रदेवताः २ 'तारग्ग' ताराग्रम् - नक्षत्राणां तारा परिमागम्, ३ ' गोत्त' गोत्राणि नक्षत्राणाम् ४,
नक्षत्राधिकार
इतने प्रकरण द्वारा हमने चन्द्र, सूर्य, ग्रह, नक्षत्र, और तारा इन पांच प्रकार के ज्योतिषी देवों की गति आदि का स्वरूप कहा अब योगादिक जो दश विजय हैं उन्हें प्रतिपादन करने के लिये इस अधिकार को प्रारम्भ करते हैं इस की द्वारगाथा इस प्रकार से है
जोगो १ देव य २ तारग्ग ३ गोत ४ संठाणा चंदरविजोगा ६ कुलं ७ पुण्णिम अवमंसा य ८ सण्णिवाए य ९ णेता य १०
નક્ષત્રાધિકાર
આટલા પ્રકરણ દ્વારા અમે ચન્દ્ર, સૂર્ય, ગ્રહ, નક્ષત્ર અને તારા એ પાંચ પ્રકારના જયાતિષી દેવાની ગતિ આદિ સ્વરૂપ કહ્યુ હવે ચેાગાદિક જે દશ વિજય છે તેમનું પ્રતિપાદન કરવા માટે આ અધિકારના પ્રારમ્ભ કરીએ છીએ. આની દ્વારગાથા આ પ્રમાણે છે—
टी अर्थ - १ जोगो २ देव य ३ तारग ४ गोत्त ५ संठाणा ६ चंदर विजोगा ७ कुल ८ पुण्णिम अवसाय ९ सणित्राएय १० णेता, य कइणं भंते ! णक्खत्ता पण्णत्ता' इत्यादि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org