Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रतिसत्रे दक्षिणादि दिगयोगो भवति तेन प्रथमतो नक्षत्रपरिपाटी दर्शयन् आह-'करणं भंते' इत्यादि, 'कइणं भंते ! णक्खत्ता पन्नता' कति खलु कियत्संख्यकानि खलु भदन्त ! नक्षत्राणि प्रज्ञ. सानि-कथितानीति नक्षत्रसंख्याक्रम विषयकः प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अट्ठावीसं णखत्ता पनत्ता' अष्टाविंशतिरष्टाविंशति संख्यकानि नक्षत्राणि प्रज्ञप्तानि-कथितानीत्युत्तरं भगवतः ।
तानेवाष्टाविंशति भेदान् दर्शयि माह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'अभिई' अभिजित् नक्षत्रं प्रथमम् १, 'सवणो' श्रवणनामकं द्वितीयम् २, धणिहा' धनिष्ठानामकं तृतीयम् ३, 'सयभिसया शतभिषकूनामकं चतुर्थ नक्षत्रम् ४, 'पुन्वभवया' पूर्वभद्रपदा नामकं पञ्चमं नक्षत्रम् ५, 'उत्तरभद्दवया' उत्तरभद्रपदानामकं षष्ठं नक्षत्रम् ६, 'रेवई' रेवतीनामकं सप्तमं नक्षत्रम् ७ । 'अस्सिणी' अश्विनीनाभमष्टमं नक्षत्रम् ८, 'भरणी' भरणोनामकं नवमं नक्षत्रम् ९, 'कत्तिया' कृत्तिकानामकं दशमं नक्षत्रम् १०, 'रोहिणी' रोहिणनामकमेकादशं, नक्षत्रम् ११, 'मिय सिरा' मृगशिरः, एतन्नामकं द्वादशं नक्षत्रम् १२, 'अदा' आ नामकं आदि नक्षत्रगण है यह प्रकट किया गया है। अब क्रमश नक्षत्रों के साथ दक्षिणादि दिग्योग होता है, इस कारण सर्व प्रथम नक्षत्र परिपाटी को दिखाने के लिये सूत्रकार सूत्र कहते हैं-इस मे गौतमस्वामी ने प्रभु से ऐसा पूछा है-'कइणं भंते । णक्खत्ता पण्णत्ता' हे भदन्त ! नक्षत्र कितने प्रकार के कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! अट्ठावीसं णवत्ता पण्णत्ता' हे गौतम ! नक्षत्र २८ प्रकार के कहे गये हैं 'तं जहा' उनके नाम इस प्रकार से हैं-'अभिई१ सवणोर धणिहा, ३ सयभिसया ४ पुचभवया ५, उत्तरभद्दवया ६, रेबई ७ अस्सिणी ८, भरणी ९ कत्तिया १० रोहिणी ११ मिगसिरा १२, अद्दा १३ पुणव्वसु १४ पूसो १५ अस्सेसा १६, मघा १७ पुच्च फग्गुणी १८ उत्तर फग्गुणी १९, हत्थो २० चित्ता २१ साई २२ विसाहा २३ अणुराहा २४ जिट्ठा २५ मूले २६ पुव्वासाढा २७ उत्तरासाढा २८, (१) अभिजित् नक्षत्र, (२) श्रवण नक्षत्र, (३) धनिष्ठा દક્ષિણાદિ દિપેગ થાય છે એ કારણે સર્વપ્રથમ નક્ષત્ર પરિપાટી દર્શાવવા માટે સૂત્રકાર सूत्र ४९ छ-मां गौतमस्वामी प्रभुने सयु पूछयु छ-'कइणं भंते ! णक्खत्ता पण्णत्ता' मत ! नक्षत्र ॥ ४डवामी याच्या छ ? साना उत्तरमा प्रभु ४३ छ'गोयमा ! अट्ठावीसं णक्खत्ता पण्णत्ता 3 गौतम ! नक्षत्र २८ वामां माया छे 'तं जहा' तमना नाम मा प्रमाणे ४-१ अभिइ २ सवणो ३ धणिट्ठा ४ सयभिसया ५ पुव्व भद्दधया ६ उत्तरभद्दवया ७ रेवइ ८, अस्सिणी ९ भरणी १० कत्तिया ११ रोहिणी १२ मिगसिरा १३ अदा १४ पुणव्वसु १५ पूसो १६ अस्सेसा १७ मघा १८ पुव्वफग्गुणी १९ उत्तरफग्गुणी २० हत्थो २१ चित्ता २२ साइ २३ विसाहा २४ अणुराहा २५ जिट्ठा २६ मुले २७ पुव्वासाढा २८ उत्तरासाढा' (१) मामात्नक्षत्र (२) श्रवण नक्षत्र (3) पनि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org