Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
३४४
अम्बनीपप्राप्तिसूत्रे पंचग एकेकग पंव चउतिगं चेव' सप्तकं द्विकं द्विकं पञ्चक मेकैककं पञ्चकं चतुस्तिकं चैव, तत्र मघानक्षत्रस्य तारा सप्तकं भवति, पूर्वकाल्गुनी नक्षत्रस्य तारा द्विकं भवति, तथा उत्तरफाल्गुनी नक्षत्रस्यापि तारा द्विकमेव भवति, हस्तनक्षत्रस्य तारा पञ्चकं भवति, चित्रानक्षत्रस्य एकमेव तारा विमानं भवति तथैव स्वाती नक्षत्रस्यापि एकमेव ताराविमानं भवति, विशाखा नक्षत्रस्व तारापञ्चकं भवति, अनुराधानक्षत्रस्य तारा चतुष्कं भवति, ज्येष्ठानक्षत्रस्य तारात्रिकं भवतीति । 'पक्कारसा च उक्कं चउक्कगे चेव तारग्गं' एकादशकं चतुष्कं चतुष्कमेव च ताराग्रम, तत्र मूलनक्षत्रस्यैकादशकमेकादशसंख्याकं ताराविमानम्, तथा पूर्वाषाढानक्षत्रस्य ताराचतुष्कं भाति, उत्तराप ढा नक्षत्रस्यापि ताराचतुष्कमेव भवति, ताराग्रम् उपयुक्तप्रकारेण तारा संख्यापरिमाणं व्याख्यातं भवति । अथात्र प्रतिनक्षत्रं तारा संख्यापरिमाणप्रदर्शनस्य किं प्रपोजनमिति चेदत्रोच्यते-यन्नक्षत्रं यावत्तारासंख्यापरिमाणकं भवति तत्संख्यकां तिथिं सर्वत्र शुषकामे वजेयेत्, यथा शतभिषग् रेवती नक्षत्रयोः क्रमेण शतस्य द्वात्रिंशतश्च दग पंचग एक्केकग पंच चउतिगं चेव' मघा नक्षत्र के सात तारे है पूर्वफाल्गुनी नक्षत्र के दो तारे है उत्तराफाल्गुनी नक्षत्र के भी २ तारे हैं हस्त नक्षत्र के पांच तारे हैं, चित्रा नक्षत्र का एक ही तारा विमान है इसी तरह स्वाति नक्षत्र का भी एक ही तारा विमान है विशाखानक्षत्र के ५ तारे हैं अनुराधा नक्षत्र के ४ तारे हैं ज्येष्ठा नक्षत्र के ३ तारे हैं 'एकारसगच उक्क चउक्कगंचेव तारगं' मूल नक्षत्र के ११ सारा विमान हैं पूर्वाषाढा नक्षत्र के चार तारे हैं उत्तराषाढा नक्षत्र के भी चार तारें है इस तरह से यह नक्षत्रों के ताराओं की संख्या का प्रमाण कहा गया है। __ शंका-यहां हर एक नक्षत्र के ताराओंकी संख्या का परिमाण प्रदर्शित करने का क्या प्रयोजन है ?
उत्तर-जो नक्षत्र जितने ताराओं की संख्या वाला कहा गया है उस संख्या वाली तिथि सदा शुभ काम में छोड देनी चाहिये जैसे-शतभिषा नक्षत्र के एक नक्षत्रनता । छ, 'सत्तगद्गदुग पंचग एक्केकग पंचगउ तिगं चेव' मघा नक्षत्रना सात તારા છે. પૂર્વ ફાગુની નક્ષત્રના બે તારા છે, ઉત્તરાફાલગુની નક્ષત્રના પણ બે તારા છે. હસ્ત નક્ષત્રના પાંચ તારા છે ચિત્રા નક્ષત્રનું એક જ તારા વિમાન છે એ જ રીતે સ્વાતિ નક્ષત્રનું પણ એક જ તારાવિમાન છે. વિશાખા નક્ષત્રના ૫ તારા છે અનુરાધા નક્ષત્રના या२ ता२। छे. न्ये नक्षत्रना 3 तारा छे. 'एक्कारसगचउक्कं चउक्कगं चेव तारगं' भूग નક્ષત્રના ૧૧ તારા વિમાન છે, પૂર્વાષાઢા નક્ષત્રના ચાર તારા છે, ઉત્તરાષાઢા નક્ષત્રને પણ ચાર તારા છે. આ રીતે આ નક્ષત્રના તારાઓની સંખ્યાનું પ્રમાણ કહેવામાં આવ્યું છે.
- શંકા-અહીં દરેક નક્ષત્રના તારાઓની સંખ્યાનું પરિમાણ પ્રદર્શિત કરવાનું શું प्रयोग छ ?
ઉત્તર-જે નક્ષત્ર જેટલા તારાઓની સંખ્યાવાળું કહેવામાં આવ્યું છે તે સંખ્યાવાળી તિથિ સદા શુભ કાર્યમાં છોડી દેવી જોઈએ જેમકે-શતભિષફ નક્ષત્રના એકસે તારા અને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org