Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कार: सू. २१ नक्षत्राधिकारनिरूपणम्
३३५
स्तदपेक्षया दक्षिणेन यं गं योजयत इति कथितमिति । 'सन्चबाहिरए मंडले जोगं जोयं सुवा ३' सर्वत्राह्ये चन्द्रस्य मण्डले योगं सम्बन्धमयोजयताम्, योजयतः, योजयिष्यतः । सम्प्रति नक्षत्रं केवलं प्रमर्दमेव योगं योजयति तन्नक्षत्रं दर्शयितुमाह-' तत्थणं जेते' इत्यादि, 'तत्थमं जेते णखते' तत्राष्टाविंशति नक्षत्रमध्येषु खलु यत् तन्नक्षत्रम् 'जेणं सया चंदस्स पमर्द जोगं जोएर साणं एगा जेट्ठा इति यत् खलु सदा-सर्वकालं चन्द्रस्य प्रमर्दमेव योग संबन्धं योजति-करोति सा खलु एका ज्येष्ठा, एकमेव ज्येष्ठानाम के नक्षत्रं यत् केवलं चन्द्रस्य प्रभर्दमेव योगं करोतीति ।। सू० २१ ॥
अष्टाविंशति नक्षत्राणां योगद्वारं निरूप्य सम्प्रति देवताद्वारं निरूपयितुं द्वाविंशतितमं सूत्रमाह- 'एएसिणं भंते' इत्यादि ।
मूलम् - एएसि णं भंते ! अट्ठावीसाए णकवत्ताणं अभिई नक्खत्ते किं देवयाए पण्णत्ते ? गोयमा ! बम्हदेवया पन्नत्ते सवणे पक्खते विडुदेक्याए पण्णत्ते धणिट्टा वसुदेवया पन्नत्ता, एएणं कमेणं णेयब्वा, अणुपरि वाडी इमाओ देवयाओ- बम्हाविण्वसूवरुणे अय अभिद्धी पूसे असेजमे अग्गी प्रयावई सोमे रुदे अदिती वहस्सई सप्पे पिउभगे अज्जय
आल्हा वाउ वृंदग्गी मितो इंदे निरई आउ विस्ताय, एवं णक्खनाणं एयःपरिवाडी णेपव्वा जाव उत्तरासादा किं देवया पन्नत्ता ? गोवा ! विरुतदेवया पन्नता । एएसि णं भंते ! अट्ठावीसाए णक्खअभि ते कइतारे पन्नत्ते ? गोयमा ! तितारे पन्नत्ते, एवं 'बाहिरए मंडले जोगं जोयंसु बा३' इन दोनों नक्षत्रों ने सर्वबाह्य चन्द्र मंडल में पहिले संबन्ध किया है, अब भी वे करते हैं और आगे भी करेंगे अब सूत्रकार जो नक्षत्र केवल एक प्रमर्द योग ही करता है उस नक्षत्र को प्रगट करते है 'जे ते णक्खत्ते जे णं सया चंदस्स पमद्द जोगं जोएह साणं एगा जेट्ठा' उन अहावीस नक्षत्रों के बीच मे जो नक्षत्र सदा चन्द्र के साथ केवल एक प्रमर्द योग को ही करता है ऐसा वह नक्षत्र एक जेष्ठा ही है ।। २२॥
छे सेभ नभांखभ्यु छे. 'सव्वबाहिरए मंडले जोगं जोयंसु वा' या मने नक्षत्रो સબાહ્ય ચન્દ્રમ'ડળમાં પ્રથમ સબન્ધ કર્યો છે અત્યારે પણ તેએ કરે છે અને ભવિષ્યમાં પણ કરતા હેશે હવે સૂત્રકાર જે નક્ષત્ર કેવળ એક પ્રયાગ જ કરે છે તે નક્ષત્રને પ્રકટ કરે छे-'तत्थणं-जे ते णक्खत्ते जेणं सया चंदस्स पमदं जोगं जोएइ सा णं एगा- जेट्टा' ते मध्यावीश નાત્ર સદા ચન્દ્રની સાથે કૈત્રળ એક પ્રમઈ ચેગને જ કરે છે. એવુ ०४,
०२२॥
નક્ષત્રેની હૃચ્ચે ते नक्षत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org