Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
३२९
प्रकाशिका टीका-सप्तमवक्षस्कार र. २१ नक्षत्राधिकारनिरूपणम् मपि योग योजयन्ति तथा-'कयरे पकवत्ता जेणं सया चंदस्स पमई जोगं जोएंति' कतराणि नक्षत्राणि यानि खलु चन्द्रस्य सदा-सर्वकाले प्रमद यागं योजयन्तीति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एएसिणं अट्ठावीसाए णक्खत्ताण' एतेषामुपयुक्त सूत्रकथिताना मष्टाविंशति नक्षत्राणाम् मध्ये 'तत्थ जे ते णक्खत्ता' तत्राष्टाविंशति नक्षत्रमध्ये यानि तानि नक्षत्राणि 'जेणं सया चंदस्स दाहिणेणं जोगं जोएंति' यानि खलु सदा चन्द्रस्य दक्षिणस्यां योगं योजयन्ति । तेणं छ' तानि खलु नक्षत्राणि षटू-पटूसंख्याका ने कथितानि 'तं जहा'तद्यथा 'संठाणं' संस्थानं मृगशिरः १ 'अद्द' आर्द्रा २ 'पुस्सो' पुष्यः ३ 'असिलेस' अश्लेषा ४ 'हत्थो' हस्त:-हस्तनामकं नक्षत्रम्, 'तहेव मूलोय तथैव मूलं च 'बाहिराओ बाहिरमंडलस्स' बहिस्ताद् बाह्यमण्डलस्य चन्द्रसम्बन्धिनः पञ्चदश मण्डलस्य 'छप्पेते णक्खत्ता' षडपि एतानि नक्षत्राणि भवन्ति, अयं भावः-समस्तचारक्षेत्रप्रान्तवर्तित्वा दिमानि संस्थानादीनि पडपि नक्षत्राणि दक्षिणदिग् व्यवस्थायीनि, चन्द्रश्च द्वीपतो मण्डलेषु चरन तेषां नक्षत्राणा योग करते हैं वे नक्षत्र कितने हैं ? 'कयरे नक्खत्ता जेणं सया चंदस्स पमई जोगं जोएति' जो नक्षत्र सदा चन्द्र के साथ प्रमर्द योग करते हैं वे नक्षत्र कितने हैं ? इन सब प्रश्नों के उत्तर में प्रभु कहते हैं-'गोयमा! एएसिणं अट्ठावीसाए णक्खत्ताणं तत्थणं जेते णक्खत्तो जेणं चंदस्स दाहिणेणं जोअंजोएंति ते गं छ' हे गौतम ! ये जो अट्ठाईस नक्षत्र है सो इन अट्ठाईस नक्षत्रों के बीच में जो नक्षत्र सदा चन्द्र की दक्षिण दिशा में चन्द्र के साथ योग करते हैं ऐसे वे नक्षत्र छ हैं 'तं जहा' उनके नाम इस प्रकार से है 'संठाणं' मृगशिरा नक्षत्र १ 'अद्द' आर्द्रानक्षत्र २, 'पुस्सौ पुष्यनक्षत्र ३, 'असिलेस' अश्लेषा नक्षत्र ४, 'हत्थो' हस्तनक्षत्र ५, 'तहेव मूलोय' तथा मूल नक्षत्र, ६, 'बाहिराओ बाहिरमंडलस्स' वे ६ नक्षत्र चन्द्र सम्बन्धी जो १५ मंडल हैं उनके बाहर से ही योग करते हैं। तात्पर्य इसका ऐसा है-समस्त चार क्षेत्र के प्रान्तवती होने से ये मृगशिरा आदि ६ यन्द्रनी साथे या 3 छ । नक्षत्र खi छ ? 'कयरे नक्खत्ता जे णं सया चंदस्स पमदं जोगं जोएंति' रे नक्षत्र सहा यन्द्रनी साथे प्रमाण ४२ छ । नक्षत्र tai छ १ ॥ संघi प्रश्नान वाम प्रभु ४३ छ-'गोयमा ! एएसिणं अट्ठावीसाए णक्खत्ताणं तत्थणं जे ते णक्खत्ता जेणं चंदस्स दाहिणेणं जो जोएंति तेणं छ' गौतम ! આ જે અઠયાવીસ નક્ષત્ર છે આ અઠયાવીસ નક્ષત્રેની વચમાં જે નક્ષત્ર સદા ચન્દ્રની દક્ષિણहिशामा यन्द्रनी साथ यो॥ ४२ छे सेवा त छ नक्षत्र छ 'तं जहा' तमना नाम ॥ प्रभारी छे. 'संठाणं' भृगशीष नक्षत्र १, 'अदा' मानक्षत्र 'पुस्से' पुष्य नक्षत्र 'असिलेस' पानक्षत्र ४, 'हत्यो' 8-1नक्षत्र ५, 'तहेव मूलोय' तथा भूगनक्षत्र ६ 'बाहिराओ बाहिरमंडलस्स' એ છે નક્ષત્ર ચન્દ્ર સમ્બન્ધી જે ૧૫ મંડળ છે તેમની બહાર રહીને જ યોગ કરે છે. આનું તાત્પર્ય આ પ્રમાણે છે–સમસ્ત ચાર ક્ષેત્રના પ્રાન્તવત્ત હોવાથી આ મૃગશિરા વગેરે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org