Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २० संवत्सरादीनां आदित्वनिरूपणम् ३१ 'एगे वीमुत्तरे पक्खसए' एकविंशत्युत्तरं पशतम्, प्रतिमासं पक्षद्वयसं भवात् 'अद्वारसतीसा अहोरत्तसया' अष्टादश त्रिंशदहोरात्रशतानि त्रिंशदधिकानि अष्टादशोहोरात्रशतानि अष्टादशशतानि त्रिंशदधिकानि अहोरात्राणाम् प्रत्ययनं उपशीत्यधिकशतमहोरात्राः ते च दशसंख्यया गुणिताः त्रिंशदधिकानि अष्टादशशतानि भवन्तीति । 'चउप्पणं मुहुत्तसहस्सा' चतुः पश्चाशन्मुहूर्तसहस्राणि 'णवयसया पन्नता' नवचशतानि प्रत्यहोरात्रं त्रिंशन्मुहूर्ता भवन्तीति युगाहोरात्राणाम् १८३० संख्यकानां त्रिंशत्संरक्ष्या गुणने यथोक्तसंख्यासंभवादिति कथितं चन्द्रसूर्यादीनां गतिस्वरूपमिति ॥ सू० २० ॥
अथ नक्षत्राधिकारमाह___ एतावता प्रकरणेन चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां गत्यादि स्वरूपं कथितं, तदनन्तरं योगादीन् दशविषयान् कथयितुं द्वारगाथा सूत्रमाह-'जोगो देवय' इत्यादि । मूलम्-जोगो१ देव य२ तारग्ग३ गोत्त४ संठाणा५ चंदरविजोगा।
कुलं७ पुषिणमअवमंसा य८ सपिगवाए य९ णेता य१० ॥१॥ साठ ६० मास होते है अथवा हर एक ऋतु २ मास की होती है और ५ वर्षास्मक युग में ३० ऋतुएं कही गई हैं तो फिर-३०४२-६० मास होते हैं यह स्पष्ट हो जाता है। 'एगे वीसुत्तरे पक्खहए' एक युग में १२० पक्ष होते हैं एक मास में २ पक्ष जब होते हैं तो एक वर्ष में २४ पक्ष और पांचवर्ष में २४४५= १२० पक्ष हिसाब से आजाते हैं। 'अट्ठरस तीसा अहोरससया' एक युग मे १८३० अहोरात्र होते हैं। क्योंकि हर एक अयन में १८३ दिन-रात होते हैं १८३ में १० की संख्यासे गुणा करने पर १८३० अहोरात आ जाते हैं। 'चउप्पण्णं मुहत्तसहस्सा णवयसया पन्नत्ता' १८३० अहोरात के एक अहोरात के ३० मुहूर्त होने के हिसाब से ५४००० मुहूर्त होते हैं । इस तरह चन्द्र सूर्य आदि कों की गतिका स्वरूप कहा ॥२०॥ છે અથવા દરેક ઋતુ બે માસની હોય છે અને ૫ (પાંચ) વર્ષામક યુગમાં ૩૦ ઋતુઓ કહેવામાં આવી છે તે પછી ૩૦૪૨૦૬૦ માસ થાય છે એ વાત સ્પષ્ટ થઈ જાય છે. 'एगेवीसुत्तरे पक्खसए' ४ युगमा १२० ५क्ष डोय. छ. ४ भासमा ने २ पक्ष होय તે એક વર્ષમાં ૨૪ પક્ષ અને પાંચ વર્ષમાં ૨૪*૫=૧૨૦ પક્ષ હિસાબ મુજબ આવી Mय छे. 'अट्ठारस तीसा अहोरत्तसगा' २४ युगमा १८३० २खोरात होय छ ४।२९५ દરેક અયનમાં ૧૮૩ દિવસ–રાત હેય છે. ૧૮૩ ને ૧૦થી ગુમવામાં આવે તો ૧૮૩૦ महोत थ य छे. 'चउप्पएणं महत्तसहस्सा णवयसया पन्नत्ता' १८७० महोतन से અહોરાતના ૩૦ મુહૂર્ત હોવાના હિસાબે ૧૯૦૦ મુહૂર્ત થાય છે. આ રીતે ચન્દ્ર-સૂર્ય આદિકની ગતિનું સ્વરૂપ કહ્યું. મારવા
ज०४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org