Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १७ संवत्सरभेदनिरूपणम्
आदित्य तेजस्तप्ताः क्षणलवदिवसा ऋतवः परिणमन्ति ।
पूरयति च निम्न स्थलं तमाहुरभिवद्धितं जानीहि ।।५॥ इतिच्छाया, अस्यार्थस्तु-यस्मिन् संवत्रे 'खण लवदिवसा' क्षणलयदिवसा 'उ' ऋतव - वसन्ताधाः 'इच्चते यतविया' आदित्यतेजस्तप्ता: आदित्यस्य संबन्धिन स्तेजमा-खरकिरणेन कृत्वा तप्ता-अतीव संतप्ताः सन्तः 'परिणपन्ति-परिणाममासादयन्ति, तथा यश्च संवत्सरः "णिण्णथले य पूरेइ' सर्वाप्यपि निम्नस्थ लानि-अधः स्थलानि जलेन पूरयति 'तमाहु अभिवद्धियं जाण' तमेतादृशं संवत्सरम् अभिवद्धित नामकं महर्षय पाहु:--अक्थयन्ति, इति जानीहि इति ॥ सम्प्रति शनैश्चरसंवत्सरं प्रश्नयमाह-'सणिच्छर' इत्यादि, सणिच्छरसंवच्छरेणं भंते ! कविहे पनत्ते' शनिश्चर संवत्सरः खलु भदन्त ! कतिविधः--कदिप्रकारकः प्रज्ञप्त:कथित इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अट्ठावीसइविहे पन्नत्ते' अष्टाविंशतिविधोऽष्टाशिति प्रकारको भातीति प्रज्ञतः-ऋथितः, 'तं जहा' तद्यथा'अभिईवणे धणिट्ठा' अभिजित् श्रवणो धष्ठि, अभिजित् शनैश्चरसंपत्साः, श्रवणः शनैश्चर संवत्सरः, धतिष्ठा शनैश्चरसंवत्सरः 'साइभिसया' शतभिषक् शनैश्वरसंवत्सरः 'दो य होति भद्दक्या' द्वे च भवतो भाद्रपदे पूर्वाभाद्रपदशनैश्चरसंवत्सः उत्तरभाद्रपदशनैश्चरसंवत्सर इत्यर्थः, 'रेवई अस्सिणी भरिणी' रेवती अश्विनी भरिणी' रेवती शनैश्चरसंवत्सरः अश्विनी
जिस संवत्सर में सूर्य के प्रखर लाप से क्षण, लव और दिवस तपे रहते हैं ओर जिसमें निम्नस्थल जल से परिपूर्ण बने रहते हैं ऐसे संवत्सर को महर्षि जन अभिवति संवत्सर कहते हैं । ___ अब गौतमस्वामी शनैश्चर संवत्सर के सम्बन्ध मे पूछते हैं 'सणिच्छरसंव च्छरेणं भंते ! कइविहे पण्णत्ते' हे भदन्त ! शनैश्वर संवत्सर कितने प्रकार का कहा गया है ? उत्तर में प्रभु कहते हैं-'गोयमा ! अठ्ठावीसइविहे पण्णत्ते' हे गौतम ! शनैश्चर संवत्सर २८ प्रकार का कहा गया है 'तं जहा' जैसे 'अभिई संवणे धणिट्ठा' अभिजित् शनैश्चर संवत्सर, श्रवणशनैश्चर संवत्स, धनिष्ठा शनैश्चर संवत्सर, 'सयभिसया दोय होंति भद्दचया' शतभिषक शनैश्चर संव. સ્થળે જળથી પરિપૂર્ણ રહે છે. એવા સંવત્સરને મહર્ષિ અભિવાદ્ધત સંવત્સર કહે છે :
व गौतमस्वाभी-शनैश्व२ संवत्सरना स भां पूछे छ-'सणिच्छरसंवच्छरेणं भंते ! कइविहे पण्णत्ते' हे मत ! शनिश्च२ संवत्सर । प्रारना ४ामा माटो छ ? सेना याममा प्रमुख -गोयमा ! अदाबीसइविहे पण्णते' हे गौतम ! शनैश्वर संवत्स२ २८ १४.२ने। ४ामा मासा छे. 'तं जहा' 43-'अभिई संवणे धणिवा' समिति शनैश्वर सत्स२, १९ शनैश्चर संवत्सर, पनिशन५२ सवत्सर, 'सयभिसया दो य होंति भवया' शतभिषः शनैश्वर सक्स२, पूर्व भाद्र ५६ शनैश्वर सवत्सर भने उत्तरमा ५४ शनेश्वर सवत्स२ 'रेवइ अस्सिणी भरिणी' ३वती शनैश्वर स२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org