Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कार: स्. १८ एकस्मिन्संवत्सरे माससंख्या निरूपणम् २९५ पस्यैव दिवसशब्देन विविक्षणात् यतो रात्रिविभाग प्रश्नस्य पार्थस्येन विधास्यमानत्वादिति । अत्र पञ्चदश दिवसा इति कथनं कर्ममा सापेक्षया द्रष्टव्यं तत्र पूर्णानां पञ्चदशाहोरात्राणां संभवात् तमेव पञ्चदशभेदं दर्शयति- 'तं जहा' इत्यादि, 'तं जहा ' तद्यथा - 'पडिव दिवसे वितीया दिवसे जाव पन्नरसी दिवसे' प्रतिपदिवसो द्वितीया दिवसो यावत् पञ्चदशी दिवसः, तत्र मासस्याद्यतया प्रतिपद्यते इति प्रतिपन् प्रथमो दिवस इत्यर्थः तथा द्वितीय दिवस इति द्वितीया, यावत्पदेन तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी अष्टमी नवमी दशम्येक दशी द्वादशी त्रयोदशी चतुर्दशोना ग्रहणं भवति, अन्ते पञ्चदशी पञ्चदशो दास इति । 'एएसि भंते ! पण्णरसण्डं दिवसानं' एतेषां प्रतिपादादीनां खलु मदत ! पञ्चदत्र दिवसानाम् 'कइ णामधे जा पत्ता' कति-कियत्संख्यकानि नामधेयानि नामानि प्रप्त नि लोकोत्तरशास्त्रे कथितानीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'पण्णरस नामशब्द अहोरात्र में प्रसिद्ध है तथापि यहां पर सूर्य प्रकाश वाले कालविशेष की हो दिवस शब्द से विवक्षा हुइ है क्योंकि रात्रि विभाग प्रश्न अलग रूप से किया जाने वाला है यहां एक पक्ष में १५ दिन होते है ऐसा जो कथन किया गया वह कर्ममास की अपेक्षा किया गया है क्योंकि वहीं पर पूर्ण १५ अहोरात्र का होना संभावित है 'तं जहा' वे १५ दिन ये हैं- 'पडिवा दिवसे, वितीया दिवसे, जाव पनरसी दिवसे' प्रदिपादा दिवस, द्वितीया दिवस यावत् पञ्चदशी दिवस, प्रतिपदा यह मासका प्रथम दिवस है द्वितीया यह मास का द्वितीय दिवस है यहां यावाद से 'तृतीया, चतुर्थी पंचमी, षष्ठी सप्तमी, अष्टमी, नवमी, दशमी, एकादशी, द्वादशी, त्रयोदशी, और चतुर्दशी' इन दिनों का ग्रहण हुआ हैं अन्त के दिनका नाम पञ्चदशी है यह पक्ष का १५ वां दिन है 'एएसिगं भंते ! पण्णरसहं दिवसाणं कइ णामघेजा पन्नत्ता' हे भदन्त ! इन १५ दिनों के लोकोत्तर शास्त्र में कितने कितने नाम कहे हैं ? उत्तर में प्रभु કેમકે રાત્રિ વિભાગ પ્રશ્ન અલગ રૂપમાં સ્પષ્ટ કરવામાં આવનાર છે. અહી એક પક્ષમાં ૧૫ દિવસ હોય છે એવું જે કથન કરવામાં આવેલુ છે. તે ક માસની અપેક્ષાએ ४२वामां आवे छे. उभडे त्यांना अहोरात्रणी राज्यता छे. 'तं जहा' ते १५ दिवसा याप्रमाणे छे पंडेि दिवसे वितीया दिवसे, जाव पन्नरसी दिवसे' प्रतियहा हिवस, દ્વિતીયા દિવસ યાવત્ પશ્ચદશી દિવસ પ્રતિપદા એ માસના પ્રથમ દિવસ છે. દ્વિતીયા या भामना जीले दिवस छे कहीं यावत् पहथी 'तृतीया, चतुर्थी, पंथभी, षण्डी, सप्तभी, अष्टमी, नवमी, दशमी, सेअहशी, द्वाःशी त्रयोदशी, मने यतुर्दशी या दिवसी थड થયા છે. અંતિમ દિવસનુ નામ પ'ચન્નુશી છે. આ એક પક્ષના ૧૫ મે દિવસ છે. 'एएसि णं भंते! पण्णरसहं दिवसाणं कइ णामवेज्जा पन्नत्ता' हे महंत ! मे १५ दिवसोना सोत्तर शाखां टटला नामी वामां आवे छे ? वाणां प्रभु हे छे- 'गोयमा !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org