Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्वृद्धीपप्राप्तिसूत्र नामा पूर्णातिथिदेशमीरात्रिः 'पुरणरवि उगवई भोगवई जसवई सबसिद्धा सुहणामा' पुनरपि उग्रवती भोगवती यशोमती सर्वसिद्धा शुभनामा, तत्र पुनरपि उग्रवती नन्द तिथिः एकादशी. तिथिरात्रिः भोगवती भद्रातिथि द्वादशीरात्रि, यशोमती जयातिथि स्त्रयोदशीरात्रिः, सर्व सिद्धा तुच्छातिथि चतुर्दशीरात्रिः, शुभनामा पूर्णातिथिः पञ्चदशीरात्रिरिति । ___ यथा नन्दादि पञ्चतिथिनां त्रिरावृत्त्या पश्चदश दिवस तिथयो भवन्ति तथैव उग्रवती प्रभृतीनां त्रिरावृत्या पञ्चदशरातितिथयो भवन्तीति तदर्शयितुमाह-एवं' इत्यादि, ‘एवं तिगुणा तिहीओ सम्मेसि र ईणं' एवमुपयुक्तक्रमेण त्रिगुणिता एता उग्रवती प्रभृतयः सर्वासां पञ्चदशानामपि रात्रीणां भरन्तीति ।। ___सम्प्रति एकस्याहोरात्रस्य मुहूर्तान् गणयितुमाह-'एग मेगस्सणं' इत्यादि, एगमेगस्स णं भो ! अहोरत्तस्स' ए कस्य खलु भन्न ! अहोरात्रस्य 'कइमुहुत्ता पन्नत्ता' कतियशोमती ८ आठवीं जयातिथि की रात्रि का नाम है सर्वसिद्धा यद ९ वीं तुच्छातिथि की रात्रि का नाम है शुभनामा यह १० वी पूर्णातिथि की रात्रि का नाम है। 'पुणरवि उग्गवई भोगवई जसबई, सञ्चसिद्धा, सुहणामा' उग्रवती यह ११ वी नन्दा तिथि की रात्रि का नाम है भोगवती यह १२ वी भद्रातिथि की रात्रि का नाम है यशोमती यह १३ वीं तुच्छा तिथि की रात्रि का नाम है सर्व मिद्धा यह १४ वीं तुच्छा तिथि की रात्रि का नाम शुभनामा यह १५ वीं पूर्णातिथि की रात्रि का नाम है। 'एवं तिगुणा लिहीओ सम्वेसिं राईण' जिस प्रकार नन्दा आदि पांच तिथियों के त्रिगुणित किये जाने पर १५ दिवस तिथियां होती कही गई है, उसी प्रकार उग्रवती आदि पांच रात्रियों को त्रिगुणित करने पर १५ रात्रि तिथियां हो जाती है।
एक अहोरात के मुहतों की गणना'एगमेगस्सणं भंते ! अहोरत्तस्स कइ मुहता पण्णत्ता' गौतमस्वामी ने प्रभु से આ ૮ મી જાતિથિની રાત્રિનું નામ છે. સર્વસિદ્ધ આ ૯ મી તુચ્છા તિથિની રાત્રીનું नाम छ. शुमनामा ॥ १० मी तिथिनी रात्रिनु नाम . 'पुणरवि उग्गवई भोगवई, जसवई, सध्यसिद्धा, सुहणामा' यवती 1१ भी नहातिथिनी रात्रिनु नाम छे. ભગવતી આ ૧૨ મી ભદ્રાતિથિની રાત્રિનું નામ છે. યશોમતી આ ૧૩ મી તુચ્છાતિથિની રાત્રિનું નામ છે. સર્વસિદ્ધિા આ ૧૪ મી તુર છાદિની રાત્રિનું નામ છે. શુભનામાં આ १५ भी पूतिनी रात्रिनु नाम छे. 'एवं तिगुणा तिहीको सव्वेसिं राईगं' २ प्रमाणे નંદા વગેરે પાંચ તિથિઓને ત્રિગુણિત કરવાથી ૧૫ દિવસની તિથિએ થઈ છે, તે પ્રમાણે ઉગ્રવર્તી વગેરે પાંચ રાત્રિને ત્રિગુણિત કરવ થી ૧૫ રાત્રિતિથિએ થઈ જાય છે.
એક અહેરાતના મુહૂર્તોની ગણના 'एगमेगस्स णं भंते ! अहोरत्तस्स कर मुडुत्ता पणत्ता' गौतमस्वामी में प्रभुने मेवी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org