Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
अम्ब्धीपप्रज्ञप्तिस्त्र भन्दा एकादशी, भद्रा द्वादशी, जया त्रयोदशी, तुच्छा चतुर्दशी, पुर्णा पश्चदशी सा च पक्षस्य पूरकत्वात् पूर्णा, 'एवं ते तिशुणा तिहीभो सम्वेति दिवसाणति' एवमुक्तप्रकारेण अ वृत्ति अयरूपेण एता अनन्तरपूर्वोक्ता नन्द द्य स्तिथयः पञ्चत्रिगुणाः पञ्चत्रिगुणाः पञ्चदश संख्या स्तिथयः, सर्वेषां पञ्चदशानामपि दिवसानां भवन्ति ता एताः पञ्चदशतिथयो दिवसतिथयः कथयन्ते । ननु दिवसरात्रितियोः को विशेषो येन तिथिप्रश्नसूत्रस्य पृथग विशनं कृतमिति चेद् अत्रोच्य ने पूर्वपूर्णिमा पर्यवसानं प्रारभ्य द्वाषष्टि भागीकृतस्य चन्द्रमण्डलस्य सर्वदैवानाघरणीयौ द्वौ भागौ तौ वर्जयित्वा शेषस्य षष्टिभागात्मकस्य चतुर्भागात्मकः पञ्चदशो भागो याता काले न घबराहुविमानेन आवृतो भवति अमावास्यायाः पर्यवसाने पुनः स एव भागा प्रकटितो भवति तावान् कालविशेषतिथिरिति । दिवसतिथिवक्तव्यता समाप्य रात्रितिथि: यतम्यतां वक्तुमाह-'एगपेगस्त णं' इत्यादि, ‘एगमेगस्स णं भंते ! पक्खस्स' एकैकस्य खलु भदन्त ! पक्षस्य 'काईभो पन्नत्ताओ' कति-कियत्संरुपकाः रात्रयः अदन्तरपूर्वोक्तदिवसा नन्दा एकादशी, भद्रा बादशी, जया त्रयोदशी तुच्छा चतुर्दशी और पूर्णा पञ्चदशी ‘एवं ते तिगुगा तिहीनो सम्वेति दिवसाणनि' इस प्रकार से वे पांच नन्दादिक तिथियाँ त्रिगुणित होती हुई सब १५ दिनों की हो जाती है इन तिथियों को दिवमतिथियों के नाम से भी कहा गया है
शंका-दिवस और रात्रि की तिथियों में क्या अन्तर है कि जिस से तिथि प्रश्न सूत्रका अलग से विधान करना पडा है ? उत्तर-पूर्व की पूर्णिमा के अन्त से लेकर ६२ भाग कृत चन्द्र मंडल के दो भाग सर्वदा ही अनावरणीय रहते हैं उन दो भागों को छोड कर शेष ६० भागास्मक चन्द्रमंडल का चतुर्थ भागात्मक १५ वां भाग जितने काल में ध्रुवराहु के विमान द्वारा आवृत्त होता है और अमावास्या के अन्त में वही भाग पुनः प्रकटित होता है इतने कालविशेष का नाम तिथि हैं दिवस तिथि की वक्तव्यताको समाप्त करके अब सूत्रकार रात्रि આ પ્રમાણે એ પાંચ નંદાદિક તિષિઓ વિગુણિત થઇને ૧૫ દિવસની થઈ જાય છે. એ તિથિઓને દિવસ તિવિઓના નામથી પણ કહેવામાં આવેલ છે.
શંકા-દિવસ અને રાત્રિની વિવિઓમાં શું અંતર છે કે જેથી તિથિ પ્રશ્નના સૂત્રનું સ્વતંત્ર રૂપમાં વિધાન કરવું પડયું છે?
ઉત્તર-પૂર્વની પૂર્ણિમાના અંતથી માંડીને ૬૨ ભાગ કૃત ચંદ્રમંડળના ભાગો સર્વદા અનાવરણીય રહે છે. તે બે ભાગને છોડીને શેષ ૬૦ ભાગાત્મક ચંદ્રમંડળને ચતુર્થ ભાગાત્મા ૧૫ મો ભાગ જેટલા કાળમાં ધ્રુ રાહને વિમાન વડે આવૃત્ત થાય છે. અને અમાવસ્યાના અંતમાં તેજ ભાગ કરી પ્રકટિત થાય છે. આટલા કાલ વિશેષનું નામ તિથી છે. દિવસ તિથિની વક્તવ્યતાને સમાપ્ત કરીને હવે સૂત્રકાર રાત્રિ તિથિની વક્તयतानु ४थन ४रे छे. 'एगमेगस्स णं भंते ! पक्खस्स कइ राईओ पण्णत्ताओ' मत! ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org