Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १६ सूर्यस्योदयास्तमननिरूपणम्
२४९ 'तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राई' यदा खलु सार्द्धद्विपश्चाशदुत्तरशततमे मण्डले सूर्यो विद्यमानो भवति एवं यदा मन्दरस्य दक्षिणे उत्तरे च भागे त्रयोदशमुहूत्तों दिवसो भवति तदा मन्दरस्य पूर्व पश्चिमे च भागे सप्तदशमुहूर्तप्रमाणा रात्रिर्भवतीति । 'तेरसमुहुत्ताणंतरे दिवसे सातिरेगतेरसमुहुत्ता राई' यदा खलु त्रयोदशमुहूर्तानन्तरो दिवसो भवति तदा खलु तदपरभागे सातिरेक त्रयोदशमुहूर्तप्रमाणा रात्रि भक्तीति । 'जयाणं भंते ! जंबुद्दीवे दीवे' यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे दाहिणद्धे जहण्णए दुवालसमुहुत्ते दिवसे भवई' मन्दरस्य पर्वतस्य दक्षिणार्द्ध-दक्षिणभागे जघन्यो द्वादशमुहूर्तप्रमाणो दिवसो भाति 'तयाणं उत्तरद्धे वि' तदा तस्मिन् काले मन्दरस्य पर्वस्य उत्तरार्द्ध-उत्तरदिगभागेऽपि जघन्यो द्वादशमुहूर्तप्रमाणको दिवसो भवति 'जयाणं उत्तरद्धे०' यदा खल भदन्त ! मन्दरस्य पर्वतस्योत्तरभागे जघन्यो द्वादशमुहूर्तप्रमाण को दिवसो भवति 'तयाणं जंबुद्दीवे रात्रि होती है 'तेरसमुहत्ते दिवसे सत्तरसमुहुत्ता राई' जब तेरहमुहूर्त का दिवस होता है अर्थात् सूर्य जव १५२॥ वे मंडल पर विद्यमान होता है, तब मन्दर पर्वत की दक्षिण और उत्तर दिशा में १३ मुहूर्त का दिवस होता है-तब मन्दर पर्वत के पूर्व और पश्चिम भाग में १७ मुहूर्त की रात्रि होती । 'तेरसमुहुत्ता. णंतरे दिवसे साइरेग तेरसमुहूत्ता राई जब कुछ कम १३ मुहूर्त का दिवस होता है तब दूसरे भाग में कुछ अधिक तेरहमुहूर्त की रात्रि होती है। ___'जयाणं भंते ! जबुहोवे दीवे दाहिणद्धे जहण्णए दुवालसमुहत्ते दिवसे भवई तयाणं उत्तरे वि' हे भदन्त ! जब जम्बूद्वीप नामके द्वीप मे दक्षिणार्द्ध में जघन्य १२ मुहूर्त का दिवप्त होता है उस समय उत्तर दिशा में भी जघन्य १२ मुहर्त का दिवस होता है ? ___'जयाणं उत्तरद्धे' हे भदन्त ! जब मन्दर पर्वत के उत्तर भाग में जघन्य १२ मुहूर्त का दिवस होता है-'तयाणं जंबुद्दीवे दीवे मंदरस्स पञ्चयस्स पुरस्थिम पश्चिम दिशामा us मणि मुहूतनी विडोय छे. 'तेरसमुहत्ते दिवसे सत्तर समुहुत्ता राई' न्यारे १३ मुतना ६१ होय छे अटले सूर्य न्यारे १५२॥ मा મંડળ ઉપ૨ વિદ્યમાન હોય છે ત્યારે મંદિર પર્વતની દક્ષિણ અને ઉત્તરદિશામાં ૧૩ મુહતને દિવસ હોય છે ત્યારે મંદિર પર્વતના પૂર્વ અને પશ્ચિમ ભાગમાં ૧૭ મુહર્તની રાત્રિ कीय छे. 'तेरस मुहुत्ताणतरे दिवसे साइरेग तेरसमुहुत्ता राई' न्यारे ४४४ ४ १३ मुह ને દિવસ હોય છે ત્યારે બીજા ભાગમાં કંઈક અધિક ૧૩ મુહૂર્તની રાત્રિ હોય છે.
'जयाणं भंते ! जंबुद्द वे दीवे दाहिणद्धे जहण्णए दुवालसमुहुत्ते दिवसे भवइ, तयाणं રૂત્તરે વિર હે ભરંત ! જ્યારે જંબુદ્વપ નામક દ્વીપમાં દક્ષિણાદ્ધમાં જ ઘન્ય ૧૨ મુહને દિવસ હોય છે, તે સમયે ઉત્તરદિશામાં પણ જઘન્ય ૧૨ મુહૂર્તનો દિવસ હોય છે.
'जयाणं उत्तरद्धे०' ३ मत ! या मह२५ तना उत्तराम धन्य १२ मुड़ताहि होय छे. 'तयाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्न पुरथिमपच्चस्थिमेणं उक्को.
ज० ३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org