Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जिम्बूद्वीपप्रशसिसूत्र भवइ' तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरदक्षिणेन उत्तरस्यां दक्षिणस्यां च दिशि अनन्तरपश्चात्कृतसमये पूर्वापरविदेश्वर्षाप्रथमसमयापेक्षया योऽनन्तरः पश्चात्कृतः अतीत: समयः तत्र दक्षिणोत्तरयोर्वकाल प्रथमसमयो भवतीति, प्रथमः समयः प्रतिपनो भातीति प्रश्नः, भगवानाह-हंता' इत्यादि, 'हंता गोयमा हन्त गौतम! हे गौतम ! यतखपा कथितं तत् तदेव, तदेवदर्शयति-'जयाणं भो ! जंबुद्दीवे दीवे मंदरस्स पुरथिरेणं एवं चेव सव्वं उच्चारेयव्वं जार पडिवण्णे भवइ' तदा ख्लु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वेण एवमेव सर्वमुच्चारयितव्यम्, यावत्प्रतिपन्नो भवति अब आवत्पदेन प्रश्ने यत् कथितं तत्सर्वमेव अत्रोत्तरपक्षेऽपि वक्तव्यमेव, प्रतिपन्नस्यैवोत्तरपक्षतया तीर्थकरेण स्वीकृतत्वात् इति ।
'एवं जहा समरणं अभिलायो भणिो वासाणं' एवं यथा येन पूर्वप्रकारेण समयेन सह वर्षागामभिलापो भणित:-कथितः 'तहा आवलियाए वि भाणियो' तथा-तेनैव प्रकारेण दाहिणेणं अतरपच्छाकडसमयंसि वासाणं पढमे समए पडिवण्णे भवइ' तब यावत् मन्दर पर्वत की उत्तर दक्षिण दिशा में अनन्तर पश्चात्कृत समय में अव्यवहित रूप से व्यतीत हुए समय मे-वर्षा कालका प्रथम समय होता है ? यहां जो समय में पश्चात्कृतता कही गई है वह पूर्वापर विदेह क्षेत्र के वर्षा काल के समय की अपेक्षा से कही गई है अर्थात् अतीत समय का नाम ही पश्चात्कृत समय है वहां मन्दर पर्वत के दक्षिण और उत्तर में वर्षा काल का प्रथम समय होता है क्या? ऐसा प्रश्न है इसके उत्तर में प्रभु कहते हैं 'हता, गोयमाहां गौतम ! ऐसा ही होता है-अर्थात्-'जयाणं भंते ! हे गौतम ! जैसा तुमने हे भदन्त आदिरूप से प्रश्न किया है वैसाही वह सब वहां पर होता है ऐसा ही इस सम्बन्ध में तुम्हारे प्रश्न का उत्तर है।
'एवं जहा समएण अभिलायो भणिओ वासाणं' जिस प्रकार समय के साथ यह वर्षा काल का अभिलाप कहा गया हैं 'तहा आवलियाए वि भाणियव्यो' पव्ययस्स उत्तरदाहिणेणं अगंतरपच्छाकडप्सनयंसि वासाणं पढमे समए पडिवण्णे भवई ત્યારે યાવત્ મંદર પર્વતની ઉત્તર-દક્ષિદિશામાં અનંતર પશ્ચાતકૃત સમયમાં અવ્યવહિત ઉપથી વ્યતીત થયેલા સમયમાં-વર્ષાકાળને પ્રથમ સમય હોય છે ? અહીં જે સમયમાં પશ્ચાત્ કૃત પદ કહેવામાં આવેલ છે તે પૂર્વાપર વિદેહક્ષેત્રના વર્ષાકાળના સમયની અપેક્ષાએ કહેવામાં આવેલ છે એટલે કે અતીત સમયનું નામ જ પશ્ચાતકૃત સમય છે. ત્યાં મંદર પર્વતના દક્ષિણ અને ઉત્તરમાં વર્ષાકાળને શું પ્રથમ સમય હોય છે ? આ પ્રશ્નના rani प्रभु ४३ छे. 'हंता, गोयमा !' २माम थाय छे. भेटले, 'जयाणं भंते ! ગૌતમ! જે પ્રમાણે તમે “હે ભત ” વગેરે રૂપમાં પ્રશ્ન કર્યો છે, તે પ્રમાણે જ ત્યાં હોય છે. આમ જ આ સંબંધમાં તમારા પ્રશ્નનો જવાબ છે.
एवं जहा समरण अभिलाओ भणिओ वासाणं' २ प्रमाणे समयनी सा2 मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org