Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
१५६
जम्बूद्वीपप्रज्ञप्तिसूत्रे (यदा खलु भदन्त ! जम्बूद्वीपे दक्षिणा वर्षाणां प्रथमा आवलिका प्रतिपद्यते तदा खलु उत्तराद्धेऽपि वर्षाणां प्रथमा आवलिका प्रतिपद्यते, यदा खलु उत्तरार्दै वर्षाणां प्रथमा आवलिका प्रतिपद्यते तदा खलु जम्बूद्वीपे द्वीपे मन्दःस्म एवंटस्य पूर्वपश्चिमेन अन्तः पुरस्कृतसमये वर्षाणां प्रथमा आलिका प्रतिपद्यते तदा खलु जम्बूद्वीपे मन्दरस्य पर्वतस्य पूर्वपश्चिमेनानन्दरपुरस्कृतसमये वर्षाणां प्रथमा आवलिका प्रतिपद्यते, हन्त, गौतम ! यदा खलु भदन्त ! जम्बूद्वीपे २ दक्षिणाद्धे वर्षाणां प्रथमा आवलिका प्रतिपद्यने तथैव यावत् प्रतिपद्यते यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वेण वर्षाणां प्रथमा आव. लिका प्रतिपद्यते तदा खलु जम्बूद्वीपे पे मन्दरस्य पर्वतस्योत्तरदक्षिणेन अनन्तरपश्चात् कृतसमये वर्षाणां प्रथमा आवलिका प्रतिपन्ना भवति हन्त गौतम ! इति च्छाया । . व्याख्या-स्वयमूहनीया, एवं सर्वत्रापि आलापकप्रकार: स्वयमूहनीयः, विस्तरभयात् न पुनर्लिख्यते इति । .. एवम् 'आणापाणूण वि' आनतप्राणतेनापि वर्षाणामभिलापो भणितव्यः योदेण वि' स्तोकेनापि 'लवेण वि' लवेनापि 'मासेण वि' मासेनापि 'उऊएण वि' ऋतुनापि 'एएसि सम्वेसि जहा समयस्स अभिलावो तहा भाणिययो' एतेषामानप्राणादीनां सर्वेषां तथातेनैव रूपेणाभिलापो भणितव्यो यथा-येन प्रकारेण समयस्याभिलापो भणितस्तथैव, अणंतरपच्छाकडसमयंसि वासाणं पढमा आवलिया पडिवण्णा भवइ, हता गोयमा ! इस सूत्रकी व्याख्या सरल और स्पष्ट है अतः स्वयंही यह समझ में आसक्ती है जिस तरह का यह आलाप-प्रकार आवलिका के साथ कहा गया है "एवं आणापाणूण वि, लवेण वि, मासेणं पि उ ऊएण वि' इसी तरह का आलाप प्रकार वर्षाकालका आनप्राण के साथ, लव के साथ, मास के साथ और ऋतु के साथ भी कहलेना चाहीये यही बात 'एएसि सव्वेसिं जहा समयस्स अभिलावो तहा आणियबो' इस सूत्र द्वारा कही गई है समय के साथ जैसा पहिले अभिलाप कहा जाचुका है वैसा ही अभिलाप इन सबके साथ कहलेना चहिये इस अभिलाप का प्रकार आवलिका के साथ ऊपर में लिखाही जा चुका है। पव्वयस्स उत्तरदाहिणेणं अणतरपच्छाकडसमयसि वासाणं पढमा आवलिया पडिवण्णा भवइ हंता गोयमा !' मा सूनी व्याच्या स२॥ मने स्पष्टीते समय तवी छे. मेथी स्वयમેવ આ સમજવામાં આવી જાય તેમ છે. આ પ્રમાણે આ આલાપ પ્રકાર આવલિકાની સાથે
वामां मावा छे. 'एवं आणापाणूण वि, लवेण वि, मासेण वि उऊरण वि' मा तने। જ આલાપ પકાર વર્ષાકાળના આનપ્રાણુની સાથે, લવની સાથે માસની સાથે અને ત્રતુની साथै ५५५ ४डी नये. 20 पात एएसिं सव्वेसिं जहा समयस्स अभिलावा तहा भाणियव्वो' २॥ सूर 43 वाममावत छे. सभयनी साथे प्रमाणे पडसा माता કહેવામાં આવે છે, તે જ અભિલાય આ બધાની સાથે પણ કહી લેવું જોઈએ, આ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,