Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
२६२
जम्बुद्धीपप्राप्तिसूत्रे जहा पंचम सयस्स दसमे उद्दे से जाव अबएणं तत्थ काले पन्नते समणाउसो' यथा सूर्यवक्तव्यता यथा पञ्चमशतस्य दशमे उदेशके यावदास्थितः खलु तत्र कालः प्रज्ञप्तः हे श्रमण ! हे आयुष्मान !, यथा सूर्यवक्तव्यता इति कयनेन एवमर्थो ज्ञातव्यः ‘पाईणदाहिण पुग्गच्छ दाहिणपडीणमागच्छंति' प्राचीन दक्षिणम्-आग्नेय कोणे उद्गत्य-उदयमासाद्य दक्षिण प्रतीचीनम् दक्षिणपश्चिमयोः कोणमागच्छाः किम् २, 'दाहिणपडीण मुग्गन्छ पडीगउदीण मागच्छंति ३' दक्षिणप्रतीचीनमुद्गत्य प्रतिवीनोदीचीनमागच्छतः ३ किम्बा-प्रतीचीनो दीचीन मुद्गत्य उदीचीन प्राचीनमागच्छत इति चन्द्रोदयविषयकः प्रश्नः, भगवानाह-हे गौतम ! पश्चमशतस्य दशमे चन्द्रनामके उद्देशके यथाकथित स्तथैवात्रापि ज्ञातव्यः अर्थात्यत् यथात्वया चन्द्रोदय विषये पृच्छयते तत् तथैव-यित्पर्यन्तं दशमोदेशकप्रकरणमत्रानुसधातव्यं तत्राद यावदवस्थितः तत्र खलु काः प्रज्ञप्तः हे श्रमण ! हे आयुष्मन् एतत्सर्वमत्रैव सूर्यप्रस्ताव विस्तरेणास्माभिः प्रतियादितं तत एव द्रष्टव्यम्, इति । क्या ? 'जहा सूरवत्तव्वया जहा पंचमसयस्त दसमे उद्देसे जाब अबटिएणं तत्थ काले पण्णत्ते समणाउसो' इसी प्रकार सूर्यवक्तव्यता की तरह आग्नेय कोण में उदित होकर दक्षिण पश्चिम के कोण में आते हैं क्या ? दक्षिण पश्चिम के कोण में उदित होकर पश्चिम उत्तर के कोण में आते हैं क्या ? और पश्चिम उत्तर के कोण में उदित होकर वे उत्तर और पूर्व के कोण में आते हैं क्या? इसके उत्तर में प्रभु कहते हैं हे गौतम ! भगवती सूत्र के पश्चम शतक के १० वें उद्देशक में कि जिसका नाम चन्द्र उद्देशक है इन सब चन्द्र विष यक प्रश्नों का उत्तर दिया गया है सो वैसा ही उत्तर यहां पर भी जानलेना चाहिये तात्पर्य यही है कि जिस प्रकार से तुमने ये प्रश्न चन्द्र के सम्बन्ध मे किये हैं सो इनका उत्तर इन प्रश्न का वैसा ही स्वीकार.करलेना है। वह सब प्रकरण यहां "वहां काल अवस्थित है" यहां तक जैसा कि वह अभी अभी सूर्य प्रस्ताव छ ? 'जहा सूवित्तव्वया जहा पंचमसयस्स दसमे उद्देले जाव अवट्ठिएणं तत्थ काले पण्णत्ते समणाउसो' मा प्रमाणे सूर्य परततानी रेम माग्नेयमield न शु દક્ષિણ-પશ્ચિમકેણમાં આવે છે? દક્ષિણ-પશ્ચિમનાકેણમાં ઉદિત થઈને શું પશ્ચિમ-ઉત્તરના કાણુમાં આવે છે? અને પશ્ચિમ ઉત્તરના કેણમાં ઉદિત થઈને શું તેઓ ઉત્તર તેમજ પૂર્વના કેણમાં આવે છે? એના જવાબમાં પ્રભુ કહે છે-હે ગૌતમ ! ભગવતી સૂત્રના પાંચમા શતકના ૧૦ મા ઉદ્દેશકમ-કે જેનું નામ ચન્દ્ર ઉદ્દેશક છે એમાં બધા ચન્દ્ર વિષયક પ્રશ્નોના ઉત્તરો આપવામાં આવેલા છે. તે તે પ્રમાણે જ અહીં પણ જવાબ સમજી લેવા, જોઈએ. તાત્પર્ય આ પ્રમાણે છે કે જે પ્રમાણે તમેએ ચન્દ્રવિષયક આ પ્રશ્નો કર્યા છે તે એમના જવાબે પણ તે પ્રમાણે જ સ્વીકારી લેવા જ જોઈએ. તે પ્રકરણ અત્રે ત્યાં કાલઅવસ્થિત છે. અહીં સુધીનું કથન જે પ્રમાણે હમણા-હમણું જ સૂર્યપ્રસ્તાવમાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org