Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः स. ५ मुहूर्तगतिनिरूपणम् षष्ठिभागाः ३९ एकस्य च षष्ठिभागस्य सम्मन्धिनः षष्ठिरेक पष्ठभागा । इति ।
सम्प्रति तृतीयमंडले संचरिष्णुः सूर्यस्य मुहूर्त गतिप्रमादर्शयितुमुपक्रमते 'से पवितमाणे' सूरिए' अथ द्वितीयमंडलप्रवेशादनन्तरम् प्रविशन् जम्बूद्वीपाभिमुखं गच्छन् सूर्यः 'दोचंसि अहोरसि' द्वितीये अहोरात्रे उत्तरायणतत्के इत्यर्थः, 'बाहिरतचं मंडलं उवसंकमित्ता चारं चाइ' बाह्य तृतीयमण्डलमुपसंकाय चारं गतिं चरति करोति ततः किं भवति तत्राह-जयाणमित्यादि, 'जयाणं भंते सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरइ' यदा यस्मिन्काले खलु भदन्त बाह्य तृतीयमण्डलमुपसंक्रम्य चारं गतिं चरति करोति 'तया
एगमेगेणं मुहुत्ते केवइयं खेतं गच्छई' तदा तृतीयमंडलसंक्रमणकाले खलु एकैकेन मुहर्नेन खलु कियत् प्रमाणकं क्षेत्रं गच्छतीति प्रश्नः भगवाना-गोयमेत्यादि 'गोयमा' हे गौतम ! 'पंच पंचजोयण सहस्साई' पंच पंचयोजन सहस्राणि 'तिणि य चउरुत्तरे जोयणसए' त्रीणि करने पर साठिया उनचालीस भाग लब्ध होता है और एक साठ भाग के साठवां भाग होता है।
अब तीसरे मंडल में संचहिष्णु सूर्य की गति के प्रमाण को कहनेका प्रारंभ करते हैं-'से पविसमाणे सूरिए' दूसरे मंडल में प्रवेश करने के पीछे जंबूद्वीप के सन्मुख गमन करता हुवा सूर्य 'दोच्चंसि अहोरसिं' दूसरे अहोरात्र में 'बाहितच्चं मंडलं उवसंकमित्ता चारं चरइ' बाह्य तीसरे मंडल में जाकर गति करता है। उससे क्या होता है सो बताते हैं-'जया णं भंते ! सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरई' हे भदन्त ! जिस काल में सूर्य बाह्य तीसरे मंडल में जाकर गति करता है-'तयाणं एगमेगेणं मुहुत्तणं केवइयं खेत्तं गच्छ।' तब तीसरे मंडल के संक्रमण काल में एक एक मुहूर्त में कितने प्रमाण क्षेत्र में गमन करता है ? इस प्रश्न के उत्तर में प्रभुश्री कहते हैं-'गोयमा !' हे गौतम ! મળતી નથી તેથી સાઠને ભાગ લાવવા માટે એકસાહથી ભાગ કરવાથી સાઠિયા એગણચાળીસ ભાગ લબ્ધ થાય છે, અને એકસઠ ભાગને સાઠ ભાગ ર થાય છે,
હવે ત્રીજા મંડળમાં સંચાર કરનાર સૂર્યની મુહૂર્તગતિનું પ્રમાણ કહેવાને પ્રારંભ ४२ छ-'से पविसमाणे सूरिए' मी ममा प्रवेश ४ा पछी दीपनी सन्भुम गमन ४२ सूर्य 'दोच्चंसि अहोरत्तंसि' मी मराHi 'बाहिरतच्चं मंडलं उबसंकमित्ता चार चरई' या त्री ममा गति ४रे छ, अनाथी शु थाय छ १ मे मतावे छे-'जयाणं भंते ! सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चार चरइ' भगवन् ! न्यारे सूर्य मा श्री मा ४४ गत ४२ छ, 'तयाणं एगमेगेणं मुहुत्तणं केवइयं खेत्तं જાઓ ત્યારે ત્રીજા મંડળના સંક્રમણ કાળમાં એક એક મુહૂર્તમાં કેટલા પ્રમાણવાળા क्षेत्रमा गमन ४२ छ १ मा प्रश्न उत्तरमा प्रभुश्री गौतमस्वामीन ४३ छ-गोयमा! 'पंच पंच जोयण सहस्साई' पांय पांय 6M२ यौन तिन्निय चउरुत्तरे जोयणसए' सो यार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org