Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
१३६
जम्बूद्वीपप्रज्ञप्तिसूत्रे
सम्बन्धिनः 'जे चंदिमन रियगहगणणक्खत्ततारारूवा देणं भंते' ये चन्द्रसूर्यग्रहनक्षत्र तारारूपाः ते खलु भदन्त ! 'देवा' देवाः ज्योतिष्काः, अत्रै कस्मिन् प्रश्नवाक्ये यद् वारद्वयं भदन्त ! इति भगवतः संबोधनं कृतं तत् पृच्छकस्य भगवन्नित्युच्चारणेऽतिप्रीतिमत्त्वं बोधयतीति । हे भदन्त ! ये इमे मानुषोत्तर पर्वत सम्बन्धिन चन्द्रादयस्तारारूपा ज्योतिष्क देवा इत्यर्थः । ते 'किं उद्घोववण्णा' ऊर्ध्वोपपन्नाः तत्र - ऊर्ध्वम् सौधर्मादि द्वादशभ्यः कल्पेभ्य ऊर्ध्वं ग्रैयकानुत्तर विमानेषु उपपन्नाः समुत्पन्नाः कल्पातीताः किम्, अथवा 'कप्पविवणगा' कल्पोपपद्मकाः सौधर्मादिदेवलोकोत्पन्ना इत्यर्थः, विमाणोववन्नगा' विमानोपपन्नकाः विमानेषु, ज्योतिष्क देवसम्बन्धिषु उपपन्नाः- उत्पन्नाः किम् अथवा - 'चारोदवन्नगा' चारोपपन्नकाः, तत्र चारो मण्डलगत्या परिभ्रमणम् तादृशं भ्रमणमुपपन्न: - आश्रितवन्तः किम् अथवा - 'चारद्वितीया' चारस्थितिकाः, तत्र चारस्य मण्डळगल्या परिभ्रमणलक्षणस्य स्थितिरभावो येषां ते चारस्थितिकाः, तत्र चारस्थिते: - वाराभावोऽर्थः कथंभतीति वेदत्रोच्यते - स्थाधातोरर्थः गतिनिवृत्तिः गतिश्च चलनपर्यायरूपा, तथा चारस्थिते: गमनाभावरूपत्वेन चारस्थितिकेति कथनेन चाराभावस्य ज्ञापनात् स्थितेरभावरूपार्थस्य संभवादिति । ' गइरइया' गतिरतिका: तत्र गतौ - गमने रतिः - आसक्तिः प्रीतिर्येषां ते गतिरतिकास्ते देवाः किम् । एतावता गतौरतिमात्रं कथितम् सम्प्रति - साक्षादेव गतिं प्रश्नपति - 'गइसमावग्गा ' गतिसमापन्नकाः अनवरतं गतियुक्ताः किमितिप्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अंतो
अर्थात् मानुषोत्तर पर्वत सम्बन्धी - जो चन्द्र, सूर्य, ग्रह, नक्षत्र और तारा हैं वे सब ज्योतिष्क देव हैं वे क्या उर्ध्वोपपनक हैं सौधर्मादि १२ कल्पों से ऊपर ग्रेवेयक और अनुत्तर विमानों में उत्पन्न हुए हैं ? अर्थात् क्या ये कल्पातीत हैं ? अथवा कल्पोपन है - सौधर्मादि देवलोकों में उत्पन्न हुए हैं - क्या ? अथवा-बिमानो. पपन्नक है - ज्योतिष्क देव सबन्धी विमानों में उत्पन्न हुए हैं क्या ? अथवा चारोपपन्नक हैं- मण्डलगति से परिभ्रमण करने वाले हैं क्या ? अथवा - चारस्थितिक हैं - मण्डलगति से परिभ्रमण करने के अभाव वाले हैं क्या ? अथवागतिरतिक हैं - गमन में आसक्ति - प्रीति वाले हैं क्या ? अथवा गतिसमापन्नक हैं - निरन्तर गतियुक्त हैं क्या ? यहां सूत्र में जो दोबार भदन्त शब्द प्रयुक्त સૂર્યાં, ગ્રહ, નક્ષત્ર અને તારાએ છે, તે સર્વે જાતિક દેવા છે, તેઓ શું ઉ પપન્નક છે. સૌધર્માદિ ૧૨ પેાથી ઉપર ત્રૈવેયક અને અનુત્તર વિમાનામાં ઉત્પન્ન થયેલા છે? એટલે કે શુ તેએ પાતીત છે? અથવા કલ્પાપપન્નક છે. સૌધર્માદિ દેવલેકેમાં ઉત્પન્ન થયેલા છે ? અથવા વિમાન પપનક છે જ્યેાતિષ્ઠ દેવ સંબધી વિમાનામાં ઉત્પન્ન થયેલા છે? અથવા ચ રપપન્તક છે-મંડળ ગતિથી પરિભ્રમણ કરનારા છે? અથવા ચારસ્થિતિક —મડડળ ગતિથી પરિભ્રમણ કરવાના અભાવવાળા છે? અથવા ગતિરતિક છે-ગમનમાં આસક્તિ-પ્રીતિવાળા છે? અથવા ગતિ સમાપન્નક છે-નિર ંતર ગતિ યુક્ત છે ? અહીં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org