Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
ટ
मम्बू
द्वाभ्यां त्रिषष्टिभ्यां योजनशताभ्याम् त्रिषष्ट्यधिकाभ्यां द्वाभ्यां योजनशताभ्यामित्यर्थः 'एग
साय समाएहिं जोयणस्स' एकविंशत्या एकषष्टिभागैः र्यो जनस्य 'चंदे चक्खुप्फासं -हन्त्रमागच्छइ' चन्द्रचक्षुः- स्पर्श दृष्टिपथप्राप्ततां हवं- शीघ्रमागच्छति, इति । अयं भावःयथा सूर्यस्य सर्वाभ्यन्तरमण्डले जम्बूद्वीपचक्रवालपरिधेदेश मागी कृतस्य दशरात्रिभागान् यावत् तापक्षेत्रम्, तथा चन्द्रस्यापि प्रकाशक्षेत्रं तावत्प्रमाणकमेव, पूर्वतोऽपरस्थ तस्यार्द्धे चक्षुः पथप्राप्तता परिणाममायातीति ॥
सम्प्रति द्वितीयमण्डले मुहूर्तगतिं प्राह - 'जया' इत्यादि, 'ज्याण भंते ! चंदे' यहा खलु भदन्त ! चन्द्र: 'अभ्यंतराणंतरं मंडल' उवसंक्रमित्ता चारं चरइ' अभ्यन्तरानन्तरं द्वितीयं मण्डप संक्रम्य संप्राप्य चारं गतिं चरति - करोति 'जाव केवइयं खेत्तं गच्छई' यावत् 'तया इहगयस्स मणूसस्स सीयालीसाए जोयणसहस्सेहिं दोहिं लेबहिं ate पणवीस य सहिभाएहिं जोयणस्स चंदे वक्खुप्फार्स हव्वमागच्छछ' जय चन्द्र सर्वाभ्यन्तर मंडल पर गति करता है तब इस भरतार्द्ध क्षेत्र में रहे हुए मनुष्यों की वह ४७२६३ योजन दूर से ही दृष्टि का विषय बनता है अर्थात् इतनी योजन की दूरी पर रहा हुआ चन्द्र यहां के मनुष्यों की दृष्टि का विषय बनता है जितना सूर्य का तापक्षेत्र है उतना ही चन्द्र का प्रकाशक्षेत्र है इसीलिये दोनों को चार क्षेत्रका प्रमाण बराबर है। सूर्य का सर्वाभ्यन्तर मण्डल में जम्बूद्वीप की चक्रबाल परिधि के दश भाग में से तीन भाग प्रमाण लापक्षेत्र है उसी तरह से चन्द्र का भी इतना ही प्रकाश क्षेत्र हैं इसलिये पूर्व से पश्चिम तक भरता में यह चक्षुष्पथ प्रासता का परिमाण आजाता है ।
अब सूत्रकार द्वितीय मंडल में मुहूर्त गति का कथन करते हैं- 'जयाणं भंते! बंदे कतराणंतरं मंडलं उचसंकमित्ता चारं चरड़ जाय केवइय ं खेतं गच्छ मणूसरस सीयालीसाए जोयणसहस्सेहिं दोहिं तेवट्ठेहिं जोयणेहिं एगवीसाए य सहिमाल नोयणस्स च दे चक्खु फासं हव्वमागच्छर' न्यारे यन्द्र सर्वास्यांतरभड पर जति पुरे છે ત્યારે આ ભરતાદ્ધ ક્ષેત્રમાં રહેનારા મનુષ્યને તે ૪૭ર૬૩ ચેજનો દૂરથી જ દૃષ્ટિપથમાં આવી જાય છે એટલે કે ઉપર્યુક્ત યાજન જેટલે દૂર ઉપર રહેનાર ચન્દ્ર અહી રહેનારા માણસને દેખાય છે. જેટલું સૂર્ય નુ તાપક્ષેત્ર છે તેટલું જ ચન્દ્રનુ પ્રકાશક્ષેત્ર છે. એટલા માટે બન્નેનુ ચારક્ષેત્ર જેટલુ' પ્રમાણ ખરાખર છે સૂર્યનું સર્વાંજ્યાંતરમ ડળમાં જ ખૂઢીપની ચક્રવાલ પરિધિના દશ ભાગેમાંથી ત્રણ ભાગપ્રમાણુ તાક્ષેત્ર છે. આ પ્રમાણે જ ચન્દ્રનું પણ આટલું જ પ્રકાશક્ષેત્ર છે. એટલા માટે પૂર્વથી પશ્ચિમ સુધી ભરતામાં આ ચક્ષુષ્પથ પ્રાપ્તતાનું પરિણામ આવી જાય છે.
हवे सूत्रभर द्वितीय भांडणां भुहूर्त गतितुं न रे छे. 'जयाणं भते ! दे अभ तरानंतर मंडले उ संकमित्ता चारं चरइ जाव केवइयं खेत्तं गच्छइ' डे आहेत ! જ્યારે ચન્દ્ર અભ્યંતરમંડળના અન"તર દ્વિતીયમડળમાં પ્રાપ્ત થઇને પેાતાની ગતિ કરે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org