Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्मूखीपप्राप्तिको सर्वक्षेत्रस्य गृहीतत्वात्, तस्मात् दक्षिगार्दादि शब्देन दक्षिणादि भागमात्रमेव ज्ञातव्यं नतु भर्द्धमिती 'तयाणं जंबुद्दीवे दीवे मंदरस्त पन्धयस्स' तदा तस्मिन्काले यस्मिन् काले मेरो दक्षिणोत्तरभागे अष्टादशमुहूर्तप्रमाणको दिवसो भवति तस्मिन्काले मन्दरस्य मन्दरनामकस्य पर्वतस्य 'पुरथिमपञ्चत्यिमेणं' पूर्वपश्चिमेन पूर्वस्या पश्चिमायां पूर्वभागे पश्चिमभागे चेत्यर्थः, 'जहाणिया दुवालसमुहुत्ता राई भवइ' जयन्यिका अतिशयेन जघन्या स्वल्पा द्वादशमुहूर्ता-जघन्येन द्वादशमुहूर्त्तप्रमाणा रात्रि भवति तत्रैकस्यापि सूर्यस्याभावादित्येवं काक्वा प्रश्नः, भगवानाह-'हता' इत्यादि, 'हंता गोयमा' हन्त गौतम ! यदा खलु मेरो दक्षिणभागे अष्टादशमुहूर्तप्रमाणो दिवसो भवति, यदा खलु मेरोरुत्तरभागेऽपि अष्टादश मुहर्तप्रमाणको दिवसो भवति तदा अस्मिन् जम्बूद्वीपे मन्दस्य पूर्वभागे मन्दस्य पश्चिमभागे च जयन्या द्वादशमुहूर्तप्रमाणा रात्रि भवतीति भगवत उत्तरमिति ।
सम्प्रति क्षेत्र परावृत्त्या दिवस रात्रिविभागं प्रश्नयनाह-'जयाणं भंते' इत्यादि, 'जयाणं भंते' यदा खलु भदन्त ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'मंदरस्स पबयस्स पुरस्थिमेणं' मन्दरस्य मन्दरनामकस्य पर्वतस्य पूर्वेण पूर्वस्मिन् दिग विभागे 'उकोसए अट्ठारसमुहुत्ते दिवसे भवइ' उत्कर्षतोऽष्टादश मुहूर्त।-अष्टादशमुहूर्त प्रमाणको दिवसो भवति 'जाव तयाणं जंबुद्दीवे दीवे' यदा खलु मन्दरपर्वतस्य पश्चिमदिर भागे उत्कर्षतोऽष्टादशमुहूर्तप्रमाणको दिवसो भवति यदा खलु पश्चिम भागेऽष्टादशमुहूत्तों दिवसो भवति एतत्पर्यन्तं यावत् पदग्राह्य भवति, तदा खलु जम्बूद्वीपे द्वीपे 'दाहिणेणं जाव राई भवइ' दक्षिणेन-दक्षिणस्यां दिशि जघन्या द्वादशमुहर्ता रात्रि भाति यदा खलु दक्षिणस्यां द्वादशमुहूर्त प्रमाणा रात्रि भवति तदा मेरोरुत्तरभागे द्वादशमुहर्तप्रमाणा रात्रि भवति मण्डल में सूर्य होता है तब सबसे कम दिवस १२ मुहूर्त का होता है फिर द्वितीय मण्डल से लेकर हर एक मंडल में एक महर्त के ६१ भागों में से २-२ भाग प्रमाण वृद्धि होते होते १८३ वें मण्डल पर ६ छ मुहूर्त बढ जाते हैं । इस प्रकार अठारह मुहूर्त का दिवस उत्कृष्ट रूप से होता है और रात्रि तब १२ मुहूत की होती है। इस तरह अहोरात के ३० मुहूर्त हो जाते हैं क्योंकि १ अहोरात ३० मुहर्त का होता है। जब १८ मुहूर्त का दिवस होता है-तब १२ मुहर्त की रात्रि होती है और जब १८ मुहूर्त की रात्रि होती है-तब १२ मुहूर्त का दिन होता है ગતિ ક્રિયા કરે છે ત્યારે દિવસ ૧૮ મુહૂર્તને થાય છે અને જ્યારે સર્વબાહ્યમંડળમાં સૂર્ય હોય છે ત્યારે સૌથી કમ સમયને દિવસ ૧૨ મુહૂર્તને હોય છે. પછી દ્વિતીયમંડળથી માંડીને દરેક મંડળમાં એક મુહૂર્તના ૬૧ ભાગમાંથી ૨–૨ ભાગપ્રમાણુ વૃદ્ધિ થતાં ૧૮૩ મા મંડળ ઉપર ૬ મુહૂર્ત વધી જાય છે. આ પ્રમાણે ૧૮ મુહુર્તનો દિવસ ઉત્કૃષ્ટ રૂપથી હોય છે અને રાત્રિ ત્યારે ૧૨ મુહૂર્ત જેટલી હોય છે. આ પ્રમાણે અહેરાતના ૩૦ મુહુર્તી થાય છેકેમકે ૧ અહોરાત ૩૦ મુહૂર્તનું થાય છે. જ્યારે ૧૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org