Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
२५०
जम्बूद्धीपप्रज्ञप्तिसूत्रे पक्षेणापि मासेनापि, ऋतुनाऽपि एतेषां सर्वेषां यथा समयस्याभिलाप स्तथा भणितव्याः। यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे हेमन्ता प्रथमः समयः प्रतिपद्यते रथैव वर्षागामभिलाप स्तथैव हेमन्ते नापि ग्रीष्मेणापि भणिनव्यः सावदुत्तरेण • एश्मे ते त्रयेऽप, एतेषां त्रिंशदभिलापाः भणितव्याः । यदा खलु भडन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षि. णाः प्रथममयनं प्रतिपद्यते, तदा खलु उत्तरार्द्धऽपि प्रथममयनं प्रतिपद्यते, यथा समयेनामिलाप स्तथैवायने नापि भणितव्यो यावदनन्तर पश्चात् कृतसमये प्रथममयनं प्रतिपन्न भवति । यथाऽयनेनाभिलार स्तथा संवत्सरेणापि भणितव्यः युगेनापि वर्षशतेनापि, वर्ष सहस्रेणापि वर्षशतसहस्रेणापि, पूर्वाङ्गेनापि पूर्वेणापि त्रुटिताङ्गेनापि त्रुटितेनापि, एवं पूर्व२त्रुटितम् २ अडडम् २ अवम् २ हहूकम् २ उत्पलम् २ पद्मम् २ नलिनम् २ अर्थनिपुणम् २ चूलिकंच २ शीर्षप्रहेलिकं च २ एल्योपमेनापि सागहोपमेणापि भणितव्यः । यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणा प्रथमा अवसर्पिणी प्रतिपद्य ते. तदा खलु उत्तराद्धेऽपि प्रथमा अव िणी प्रतिपद्यते, यदा खलु उत्तरार्द्ध प्रथमा तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां नैवा स्ति अवसर्पिणी नैवास्ति उत्सर्पिणी, अवस्थितः खलु तत्रकाल: श्रमणायुष्मन् ! हे गौतम ! तदेवोच्चारयितव्यं यावत् श्रमणायुष्मन ! यथा अवसर्पिण्या आलापको भणितः एवं उत्सर्पिण्या अपि भणितव्य इति । एतत्पर्यन्तं यावत्पदग्राह्य पञ्चमशतकीयप्रकरणस्य छाया ॥
सम्प्रति एतत्प्रकरणस्य व्याख्यानं प्रस्तूयते-तथाहि-अथोक्तक्षेत्र विभागानुसारेण रात्रिदिवसविभागं दर्शयितुमाह-'जयाण' इत्यादि, 'जयाणं भंते' यदा-यस्मिन काले खलु भदन्त ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे-सर्व द्वीपमय जम्बूद्वीपे इत्यर्थः 'दाहिणद्धे दिवसे भवइ' दक्षि णार्द्ध दक्षिणदिग विभागे दिवमो भवति, 'तयःणं उतरद्धे वि दिवसे भवइ तदा खलु तस्मिन् समये उत्तरार्दैऽपि दिवसो भवति एकस्य सूर्यस्यै कस्वां दिशि मण्डलचारे अपरस्य मर्यस्य १२ मुहूर्त की रात्रि होती है । 'जधाणं भंते ! जंबुद्दीवे दीवे मन्दस्स पब्वयस्स. पुरस्थिमेणं उक्कोसए अट्ठारसमुहत्ते दिवसे भवइ, जाव तयाणं जंबुद्दीवे दीवे दाहिणेणे जावराई भवई' हे भदन्त ! जब जंबुद्धीप नामके द्वीप में मन्दर पर्वत की पूर्व दिशा में उत्कृष्ट अठारह मुहूर्त का दिवस होता है तब पश्चिम दिशा में भी १८ मुहूर्तका उत्कृष्ट दिवस होता है और जब पश्चिम दिश में १८ मुहूर्त का उत्कृष्ट दिवस होता है तब जम्बूदोप नामके द्वीप में स्थित सुमेरु पर्वत की उत्तर દ્વીપમાં મંદર પર્વતના પૂર્વ ભાગમાં અને પશ્ચિમ ભાગમાં જઘન્ય ૧૨ બાર મુહૂર્તની રાવિ डोय छे. 'जयाणं भंते ! जंबुदीवे दीवे मन्दरस्स पव्वयस्स पुरत्थिमेणं उक्कोसए अट्ठारस मुहुत्ते दिवसे भवइ, जाव तयाणं जंबुदीवे दीवे दाहिणेणं जाव रई भरइ' 3 महत!
જ્યારે જંબૂરપ નામક દ્વીપમાં મંદર પર્વતની પૂર્વ દિશામાં ઉત્કૃષ્ટ ૧૮ મુહૂર્તને દિવસ હોય છે ત્યારે પશ્ચિમ દિશામાં પણ ૧૮ મુહૂર્તને ઉત્કૃષ્ટ દિવસ હોય છે અને જ્યારે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org