Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमबक्षस्कारः सू. १४ मुहूर्तगतिनिरूपणम् एषां त्रयोदशभिः सहस्त्रैः सप्तभिः शतैः पञ्चविंशत्यधिक ः भागे कृते सति लब्धानि पञ्चसहसणि अत्रीत्यधिकानि ५०८०, शेषम् त्रयोदशसहस्राणि त्रीणिशतानि एकोनत्रिंशदधिकानि १३३२९ भागानाम् १९७२९ । अथ चतुर्थादि मण्डलेवति देशमाह-'एवं खलु एएणं' इत्यादि, "एवं खलु एएणं उवारणं' एवम्-उपर्युक्तप्रकारेण खलु एतेन प्रदर्शितेन उपायेन प्रकारेण 'णिक्खममाणे चंदे निष्कामन् एकस्मात् मण्डलात् मण्डलान्तरं प्रतिगच्छन् चन्द्रः 'तयाणतराभो मण्डलाओ जाव संकममाणे संकममाणे' तदनन्तरात् पूर्वस्मात् मण्डलात् तदनन्तरं तदपरं मण्डलं यावत् संक्रामन् संक्रामन् गच्छन् गच्छन्, अत्र यावत्पदेन 'मंडलाओ तयाणरं मंडळ' मण्डलात् तदनन्तरं मण्डलम्, एतत्पर्यन्तस्य ग्रहणं भवति 'तिण्णि तिण्णि जोयणाई' त्रीणि त्रीणि योजनशतानि 'छण्णउइं च पंचावण्णे भागसए' पण्णवति च पश्च पश्चाशद्भागशतानि, पञ्च पश्चाशदधिकानि पण्णवतिभागशतानीत्यर्थः 'एगमेमे मंडले मुहुत्तगई अभिवढेमाणे अभिवढेमाणे' एकैकस्मिन् मण्डले मुहूर्तगतिम् अभिवर्द्धयन् अभिवर्द्धयन्-अधिकाधिकं कुर्वन् 'सव्वबाहिरं मंडल उसंकमित्ता चारं चरइ' सर्वबाद्यं मण्डल. मुपसंक्रम्य-संप्राप्य चारं गतिं चरति-करोति इति ॥ चाहिये तब पूर्वोक्त प्रमाण १ मुहूर्त में क्षेत्र में जाने का निकल आता है इसे यों समझना चाहिये तृतीय मंडल में परिधि का प्रमाण ३१५५४९ है इसमें २२१ का गुणा करने पर ६९७३६२९ राशि आती है इस में १३७२५ का भाग देने पर ५०८० योजन आजाते हैं और शेष में १३३२९ भाग आजाते हैं।
अब सूत्रकार चतुर्थादि मंडलों में अतिदेश वाक्य का कथन करते हुए कहते हैं 'एवं खलु एएणं उवाएणं णिक्खममाणे चंदे' इस तरह पूर्व के कथन के अनुसार एक मंडल से दूसरे मंडल पर जाता हुआ चन्द्र 'तयाणंतराओ मंडलाओ जाव संकममाणे' अर्थात् तदनन्तर मंडल से तदनन्तर मंडल पर संक्रमण करता हुआ चन्द्र 'तिणि तिणि जोयणाई छण्णउइं च पंचावण्णे भागसए' योजन ५५ भागों तक की 'एगमेगे मंडले मुहत्त गई अभिवढेमाणे अभिवढेमाणे' अक. एक मण्डल पर मुहूर्त गति की वृद्धि करता करता 'सव्ववाहिरं मंडलं उवसंकપ્રમાણ એક મુહૂર્તમાં ક્ષેત્રમાં ગમન કરવું તે નીકળી આવે છે. આને એવી રીતે સમજવું જોઈએ કે તૃતીયમંડળમાં પરિધિનું પ્રમાણ ૩૧૫૪૯ છે. આમાં ૨૨૧ ને ગુણિત કરવાથી દ૯૭૩૬૩૨૯ રાશિ આવે છે. આમાં ૧૩૭૨૫ને ભાગાકાર કરવાથી ૫૦૮૦
જન આવે છે–અને શેષમાં ૧૩૩૨૯ ભાગો આવી જાય છે હવે સૂત્રકાર ચતુર્ણાદિभी अतिश पायनु थन ४२di डे छे-'एवं खलु एएणं उवाएणं णिक्खममाणे જરે આ પ્રમાણે પૂર્વના કથન મુજબ એક મંડળથી બીજા મંડળ પર ગતિ કરતા ચન્દ્ર 'तयाणंतराओ मंडलाओ जाव संकममाणे' सेटसे , तहनतरम थी तहनतरम' ५२ संभए । यन्द्र 'तिमि तिणि जोयणाई छण्णउइंच पंचावण्णे भागसए' 3 यानि
५५ मा सुधानी ‘एगमेगे मडले मुद्दत्तगई अभिवढेमाणे अभिवढेमाणे' मे:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org