Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका बका-सप्तमवक्षस्कारः स. १५ नक्षत्राधिकारनिरूपणम् नक्षत्राणि तेषां प्रत्येकमेकैकमण्डलस्य सद्भावनाष्टाविंशति मण्डलानीति कथयितुं युक्तं न वष्टौ मण्डलानि, तथापि अष्टाविंशतेरपि नक्षत्राणां प्रतिनियतस्वस्वमण्डले षु एतावत्स्वेव संचरणाद, यथा चाष्टमण्डलेष्वेव सर्वेषां नक्षत्राणां सश्चरणं भवति तथा दर्शयिष्यति । एतदेव क्षेत्रविमा गेन दर्शयति-'जंबुद्दीवे दीवे' इत्यादि, 'जंबुद्दीवे दी वे केवइयं भोगाहित्ता' जम्बूद्वीपे द्वीपेसर्वद्वीपमध्यजम्बूद्वीपे कियत् कियत्प्रमाणकं क्षेत्रमागाय 'केवइया णक्खत्तमंडला पन्नत्ता' कियन्ति-कियत्संख्यकानि नक्षत्रमण्डलानि प्रज्ञप्तानि-कथितानि, इति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे 'भसीयं जोयणतयं मोगाहित्ता' अशीत योजनशतमवगाध -अशीत्यधिकमेकं योजनशतं जम्बूद्वीपमध्ये अवगाहनं कृखा, 'एत्य णं दो णक्खत्तमंडला पत्ता' अत्र-एतस्मिनसरे दे नक्षत्रमण्डले प्रज्ञप्ते-कथिते 'लवणे णं भंते ! समुद्दे' लवणे खलु भदन्त ! समुद्रे, हे भदन्त ! क्वणनामके प्रथमसमुद्रे 'केवइयं ओगाहित्ता' कियत्प्रमाणकं क्षेत्रमवगाह्य-तत्र कहना चाहिये-परंतु ऐसा जो यहां पर कहा गयाहै उसका कारण ऐसा है कि ये २८ नक्षत्र इतने ही प्रतिनियत अपने २ मंडलों में सश्चरण करते हैं कि जिससे इनका संचरण ८ मंडलों में ही हो जाता है इसी बातको सूत्रकारने क्षेत्र विभाग द्वारा इस प्रकार से प्रकट किया है इस में सर्व प्रथम गौतमस्वामी ने प्रभु से ऐसा पूछा है-'जंबुद्दीवे दीये केवइयं ओगाहित्ता केवइयं णक्खत्त मंडला पन्नता' हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में कितने प्रमाण क्षेत्र को अवगाहित करके कितने नक्षत्र मंडल कहे गये हैं ? इसके उत्तर में प्रनु ने उन से कहा-'गोयमा ! जंघुद्दीवे दीवे असीयं जोयणसयं ओगाहित्सा एत्थ णं दो णक्खत्तमंडला पन्नत्ता' हे गौतम ! इस जम्बूद्वीप नामके द्वीप में १८० योजन प्रमाण क्षेत्र को अवगाहित करके दो नक्षत्र मंडल कहे गये हैं। 'लवणेणं भंते ! 'गोयमा ! अढ णखत्तम डला पण्णत्ता' 3 गौतम ! नक्षत्रमा ४ अपामा मावा छे. યદ્યપિ નક્ષત્રો ૨૮ છે અને એમનામાંથી દરેકને એક-એક મંડળ હેવાથી ૨૮ મંડળ કહેવામાં આવ્યા છે પરંતુ એવું જે અહીં કહેવામાં આવ્યું છે તેનું કારણ આ પ્રમાણે છે કે એ ૨૮ નક્ષત્ર આટલા જ પ્રતિનિયત પત–પિતાના મંડળમાં સંચરણ કરે છે. જેથી એમનું સંચરણ ૮ મંડળમાં જ થઈ જાય છે. એજ વાતને સૂત્રકારે ક્ષેત્ર વિભાગ વડે આ પ્રમાણે પ્રકટ કરી છે. આમાં સર્વ પ્રથમ ગૌતમસ્વામીએ પ્રભુને એવી રીતે પ્રશ્ન ४ी छ-'जंबुद्दीवे दीवे केवइयं ओगाहित्ता केवइयं णक्खत्तडला पन्नत्ता 8 मत ! ॥ જંબુદ્ધી નામક દ્વીપમાં કેટલા પ્રમાણક્ષેત્રને અવગાહિત કરીને કેટલા નક્ષત્ર મંડળ કહેવામાં भावना छ १ मा वामम प्रभु तेने -'गोयमा ! जंबुद्दीवे दीवे असीयं जोयणस्यं ओगाहित्ता एत्थणं दो नक्खत्तमंडला पन्नत्ता' गौतम ! 40 दी५ नाम द्वीपमा १८० योगन प्रमाण क्षेत्रने अाहित ४श मे नक्षत्रमा ५३पामा मावा छे ? 'लवणेणं
ज० २६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org