Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राधिकार निरूपणम्
શ્ય
भागानां मण्डलभागा एकं शतसहस्रमष्टा नवतिशतानि लभ्यन्ते, तत् एकेन मुहूर्त्तेन कियलभ्यते तत्र राशित्रयस्थापना १३७२५ । १०९८०० । १ । अत्राद्यो यो राशिः १३७२५ लक्षण: मुहूर्तगतैकविंशत्यधिकशतद्वय भागस्वरूपः ततः संकलनार्थमन्त्यो राशिरेकलक्षरूपो द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्याम् २२१ गुण्यते ततो भवति द्वे शते एकविंशत्यधिके २२९, ताभ्यां मध्य राशि: १०९८०० गुभ्यते, ततो भवति द्वे कोट्यौ द्विचत्वारिंशल्लक्षाः पञ्चषष्टिसहस्राणि अष्टौ शतानि २४२६५८०० । तेषां त्रयोदशभिः सहस्रः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागो ह्रियते, लब्धानि सप्तदशशतानि अष्ट षष्ट्यधिकानि १७६८ एतावतो भागान् यत्र तत्र वा मण्डले चन्द्रो मुहर्त्तेन गच्छति, अयं भावः - अत्र ष्टाविंशति नक्षत्रैः स्वगत्या स्वस्व कालपरिमाणेन क्रमशो यावत्क्षेत्रं बुद्धचा व्याप्यमानं संभाव्यते तावदेकमर्द्धमण्डमुष कल्प्यते एतावत् प्रमाणमेव द्वितीयमर्द्धमण्डलं द्वितीयाष्टाविंशति नक्षत्र संबन्धित, तत्तभाग जनितमित्येवं प्रमाण बुद्धिपरिकल्पित मे कमण्डलच्छेदो ज्ञातव्यः, एको लक्षः परिपूर्णानि है तो एक मुहूर्त्त के द्वारा ये कितने प्राप्त होंगे इस के लिये १३७२५-१०९८००-१ ऐसी राशि की स्थापना करनी चाहिये यहां जो आद्यराशि १३७२५ है वह मुहूर्त गत २२१ के भाग स्वरूप है संकलना के निमित्त अन्त १ रूप राशि २२१ से गुणित होकर २२१ रूप ही आती है इस में १०९८०० को गुणित करने पर २४२६५८०० राशि आती है इस में १३०२५ का भाग देने पर १७६८ आते हैं शेष में कुछ नहीं बचता इतने भाग तक चाहे जिस किसी मंडल में चन्द्र एक मुहूर्त में गमन - क्रिया करता है । भाव यह है कि २८ नक्षत्र अपनी अपनी गति द्वारा अपने अपने काल के परिमाण से क्रमशः जितने क्षेत्रको अपनी कल्पना के अनुसार व्याप्त कर सके उसका नाम अर्ध मंडल है इतने प्रमाण ही द्वितीय २८ नक्षत्र संबंधी द्वितीय मंडल तत्तद्भाग जनित होता है इस प्रमाण बुद्धि से परिकल्पित हुआ एक मंडल छेद होता है और वह १०९८०० મુહૂત વડે એ કેટલા પ્રાપ્ત થશે એના માટે ૧૩૭૨૫/૧૦૯૮૦૦/૧ એવીરીતે રાશિત્રયની સ્થાપના કરવી જોઈએ, અહીં જે આદ્યરાશિ ૧૩૭૨૫ છે તે મુહૂતગત ૨૨૧ ના ભાગ સ્વરૂપ છે. સકલના માટે અંત ૧ રૂપ રાશિ ૨૨૧ થી ગુણિત થઈને ૨૨૧ રૂપ આવે છે. આમાં ૧૦૯૮૦૦૦ ને ગુણિત કરવાથી ૨૪૨૬૫૮૦૦ સંખ્યા આવે છે. આ રાશિમાં ૧૩૭૨૫ ના ભાગાકાર કરવાથી ૧૭૬૮ આવે છે. શેષમાં કેઈ સંખ્યા રહેતી નથી. આટલા ભાગ સુધી ગમે તે મ`ડળમાં ચન્દ્ર એક મુહૂર્તીમાં ગમન-ક્રિયા કરે છે. ભાવ આ પ્રમાણે છે કે ૨૮ નક્ષત્રા પોત-પોતાની ગતિ વડે પોતપોતાના કાળના પરિગ્રામથી ક્રમશઃ જેટલા ક્ષેત્રને પોતાની કલ્પના વડે ભ્યાસ કરી શકે તેનુ નામ અ મંડળ છે. આટલા પ્રમાણમાં જ દ્વિતીય ૨૮ નક્ષત્ર સંબંધી દ્વિતીય અમંડળ તત્ તત્ ભાગજનિત ઢાય છે. આ રૂપ પ્રમાણુ બુદ્ધિથી પરિકલ્પિત થયેલ એક મંડળ એક હાય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org