Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १५ नक्षत्राधिकारनिरूपणम् शतैः सप्तषष्ठयधिकानि ३६७ तैमध्यः १८९८८०, एकलक्षोऽष्टानवति योजन लक्षणो राशि गुण्यते तदा चतस्रः कोटो द्वौ लक्षौ षण्णवतिः सहस्राणि षट्शतानि ४०२९६६.० एतेषा माघेन राशिना एकविंशतिसहस्राणि नवशतानि पष्टयधिकानि इत्येवं भागो हियते तदा लब्धानि अष्टादश शनानि पश्चत्रिंशदधिकानि १८३५, एतावतो भागान् योजनस्य प्रतिमुहूर्त नक्षत्रं गच्छतीति । इदञ्च भागात्मक गतिविचारणं चन्द्रसूर्यनक्षत्रत्रयाणां यथोत्तरं गतिशीघ्रत्वे सायो ननं भवति तथाहि-सोभ्यः शीघ्रगतिकानि नक्षत्राणि भवन्ति मण्डलयोक्तभागीकृतस्य पश्चत्रिंशदाधिकाप्टदशशतभागाना मेकै कस्मिन् मुहूर्त आक्रमणात् नक्षत्रापेक्षया मन्दगतयः चन्द्रापेक्षया शीघ्रगतयः सूर्या भवन्ति, एकैकस्मिन् मुहूर्ते त्रिंशदधिकाष्टादशशतभागानामेव सूर्येणाक्रमणात् सूर्यापेक्षयाऽपि मन्दगतय श्चन्द्रा भवन्ति, एकै कस्मिन् मुहूर्ते अष्टषष्टयधिक सप्तशतभागानामेव चन्दैराकमणात् । भौमादिग्रहास्तु वक्रानुवक्र दिगते भावतोऽनिस्तगतिकाः तस्मात् कारणात् न तेषां ग्रहाणां मण्डलादि आते हैं। अब इस ३६७ राशि द्वारा १०९८०० राशि को गुणित किये जाने पर ४०२९६६०० राशि आजाती है इस राशि में २१९६० का भाग देने पर १८३५ भाग आते हैं। इनने एक योजन के भागों तक नक्षत्र प्रति मुहर्त में जाता है इस प्रकार से यह भागात्मक गति का विचार चन्द्र सूर्य और नक्षत्र इन तीनों की शीघ्रगति की विचारणा में प्रयोजन सहित है जैसे सर्व से शीघ्र गति वाले नक्षत्र हैं क्योंकि वे उक्त भागीकृन मंडल के १८३५ भागों तक एक मुहूर्त में गति करते हैं। नक्षत्रों की अपेक्षा मन्द गतिवाले तथा चन्द्र की अपेक्षा शीघ्र गतिवाले सूर्य हैं क्योंकि वे एक एक मुहूर्त में मंडल के १८३० भागों तक गति करते हैं सूर्य की अपेक्षा मन्द गति वाले चन्द्र हैं क्योंकि वे एक एक मुहर्त में मंडल के ७६८ भाग तक ही गति कर पाते हैं। भौम आदि जो ग्रह हैं ये वक्रानु वक्रादि गति वाले होने के कारण अनियत गतिवाले होते हैं। इसीलिये उनके ૧૦૯૮૦૦૦ રાશિને ગુણિત કરવાથી ૪૦૨૯૬૬૦૦ રાશી આવી જાય છે. આ રાશિમાં ૨૧૯૬૦ નો ભાગ કરવાથી ૧૮૩૫ ભગ આવે છે. આટલા એક યોજનના ભાગો સુધી નક્ષત્ર પ્રતિ મુહૂર્તમાં જાય છે. આ પ્રમાણે આ ભાગાત્મક ગતિને વિચાર ચન્દ્ર સૂર્ય અને નક્ષત્ર એ ત્રણેની શીવ્ર ગતિની વિચારણામાં પ્રજન સહિત છે. જેમ બધાથી શીઘગામી નક્ષત્ર છે કેમકે તેઓ ઉક્ત ભાગીકૃતમંડળના ૧૮૩૫ ભાગો સુધી એક મુહૂર્તમાં ગતિ કરે છે. નક્ષત્રની અપેક્ષાએ મંદગતિવાળા તેમજ ચન્દ્રની અપેક્ષાએ શીવ્ર ગતિવાળા સૂર્યો છે. કેમકે તે બો એક-એક મુહૂર્તમાં મંડળના ૧૮૩૦ ભાગો સુધી ગતિ કરે છે. સૂર્યની અપેક્ષાએ મંદગતિવાળા ચંદ્ર છે કેમકે તેઓ એક મુહૂર્તમાં મંડળના ૭૬૮ ભાગે સુધી જ ગતિ કરવામાં સમર્થ છે. ભીમ વગેરે જે ગ્રહો છે તે વકાનુવક્રાદિ ગતિવાળા હોવાથી અનિયત ગતિવાળા હોય છે એથી તેમના સંબંધમાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org