Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
काशिका टीका-सप्तमवक्षस्कारः सु. १५ नक्षत्राधिकार निरूपणम्
३३७
चारम् - गतिं चरति - करोति ' तस्स तस्स मंडलारिक वेवस्स अड्डारसपणती से भागसए गच्छ३' तस्य तस्य मण्डल परिक्षेपस्य मण्डलपरिवेरित्यर्थः अष्टादश पञ्चत्रिंशत् पञ्चत्रिंशदधिकानि अष्टदशभः शतानि गच्छतीति 'मंडलं सयसहस्सेणं अट्ठाणउईए य सएहिं छेत्ता' मण्डलं शतसहस्रेष्टा नवत्या च शतै चित्वा-छेदं कृत्वा । अत्रापि खलु एवं राशित्रयस्थापना- १८३०/१८३० / २ / अत्र चरमेण द्विलक्षणराशिना मध्यस्य १८३५ राशेर्यदागुणनं क्रियते तदा भवति षट् त्रिंशच्छतानि षष्ट्यविनि ३६६०, ततचरमराशिना गुणि तस्य मध्यमराशेः ३६६० लक्षणस्य, आद्येन १८३५ एतल्लक्षणेन राशिना भागे कृते लब्धं भवति एकं रात्रिं दिवम् १, ततः शेषाणि तिष्ठन्ति अष्टादशशतानि पञ्चविंशत्यधिकानि १८२५ | तदनन्तरं मुहूर्त्तानयनार्थ मेतानि त्रिशत्संख्यया गुण्यन्ते, ततो जातानि चतुः पञ्चाशत् सहस्राणि सप्तशतानि पञ्चाशदधिकानि ५४७५०, तेषामष्टादशभिः शतैः पञ्चत्रिंशदधिकै र्भागे हृते सति लब्धा एकोनत्रिंशमुहर्त्ताः, ततश्चेद्यछेदकराश्योः पञ्च केनापवर्तना, ततो जातः उपरितनो राशि:, त्रीणि शतानि सप्तोत्तराणि ३०७-छेदकराशिः - त्रीणि शतानि अट्ठारसरणती से भागतए गच्छई' हे गोतन ! नक्षत्र जिस २ मंडल को प्राप्त करके अपनी गति करता है वह उस उस मंडल परिक्षेत्र के १८३५ भागों तक जाता है 'मंडलं सयसहस्त्रेणं अडाणउईए य सएहिं छेत्ता' यहां जो एक मंडल के १८३५ भाग कहे गये हैं वे समस्त मंडलों के १ लाख ९८०० भागों को विभक्त करके कहे गये हैं यहां पर भी राशित्रय की स्थापना करनी चाहिये जो इस प्रकार से होगी १८३५ - १८३० - २ - अब अन्तिमराशिरूप दो से मध्यकी राशिरूप १८३० को गुणित करने पर ३६६० होते हैं इन में १८३५ का भाग देने पर १ दिन रात लब्ध होता है और शेष स्थान में १८२५ बचते हैं इनमें मुहूर्त लाने के लिये ३० का गुणा करने पर ५४७५० मुहूर्त आते हैं इन में १८३० का भाग देने पर २९ मुहूर्त आते हैं फिर छे और छेदक राशि में ५ से अपवर्तनकी अट्ठारस पणतीसे भागसए गच्छइ' हे गौतम ! नक्षत्र ने ने मंडजने प्राप्त गरीने पोतानी गति ४३ छे ते तत् तत् भज परिशेषता १८३५ लोगो सुधी गति ४रे छे. 'मंडलं यस हस्सेणं अट्ठाण उईए य सएहिं छेत्ता' यहीं ने थोड मंडजना १८३५ लोगो કહેવામાં આવેલા છે તે સમસ્ત મંડળના ૧ લાખ ૯ હજાર ૮ સેા ભાગાને વિભક્ત કરીને કહેવામાં આવેલા છે. અહીં પણ રાશિત્રયની સ્થાપના કરવી જોઇએ. તે આ પ્રમાણે થશે. ૧૮૩૫/૧૮૩૦/ર હુવે અંતિમ રાશિરૂપ એની સાથે મધ્યની રાશિ ૧૮૩૦ ને ગુણિત કરવાથી ૩૬૦ થાય છે. આમાં ૧૮૩૫ના ભાગાકાર કરવાથી ૧ દિવસ-રાત લબ્ધ થાય છે અને શેષ સ્થાનમાં ૧૮૨૫ અવશિષ્ટ રહે છે. આમાં મુહૂર્ત લાવવા માટે ૩૦ની સાથે ગુણિત કરવાથી ૫૪૭૫૦ મુહૂર્ત આવે છે. આમાં ૧૮૩૦ના ભાગાકાર કરવાથી ર૯ મુહૂર્તો આવે છે, પછી છેવ અને એઇકરાશિમાં ૫ ની સાથે અપવ ના કર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org