Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
२५५
प्रकाशिका कीटा-सप्तमवक्षस्कारः सू. १५ नक्षत्राधिकारनिरूपणम् काले, तेन तत्तन्मण्डलेषु तत्तन्नक्षत्रसंबन्धि सीमा विष्कम्भे चन्द्रादि प्राप्तौ सत्यां योगः संपद्यते इति मण्ड लच्छेदश्च सीमा विष्कम्भादौ सप्तयोजनो भवतीति ॥ _____ सम्प्रति सूर्यस्य भागात्मिकां गतिं प्रश्नयितुमाह-'एगमेगेणं' इत्यादि। 'एगमेगेणं भंते ! मुहुनेणं' एकैककेन खलु भदन्त ! मुहर्तेन 'सूरिए' सूर्यः 'केवइयाई भागसयाई गच्छइ' कियन्ति भागशतानि गच्छति, हे भदन्त ! सूर्यः एकेन मुहूर्तेन कियन्ति भागशतानि गच्छतीति प्रश्नः, 'भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जं जं मंडलं उवसंकमित्ता चारं चरइ' यद् यन्मण्डलमुपसंक्रम्य-संप्राप्य चारं गतिं चरति-करोति 'तस्स तस्स मंडलपरिवखेस्स' तस्य तस्य मण्डलपरिक्षेपस्य 'अट्ठारसतीसे भागसए गच्छइ' अष्टादश त्रिंशद्भागशतानि गच्छति त्रिंशदधिकानि अष्टादशशतानि गच्छतीत्यर्थः 'मंडलं सय सहस्से हिं' मण्डलं शतसहस्त्रैः लक्षैकसंख्याभिरित्यर्थः 'अट्ठाणउईएय सएहिं छेत्ता' अष्टानवति शतैश्च छित्त्वा-विभागं कृत्वा गच्छतीति, कथमेवं भवतीति चेदत्रोच्यते त्रैराशिककरणात, तथाहि-पष्टिमुहूर्ते रेक शतसहस्रमष्टानवतिः शतानि मण्डलभागानां लभ्यन्ते, तदा एकेनचन्द्रादिकी प्राप्ति होने पर योग बन जाता है और मण्डलच्छेद सीमा विष्कम्भादि में सात योजन का होता है ____ अब गौतमस्वामी सूर्य की भागात्मिक गति के सम्बन्ध में (एगमेगेणं सरिए केवइयाइं भागसयाइं गच्छद) हे भदन्त ! एक मुहूर्त में सूर्य कितने सौ भाग तक जाता है ? ऐसा पूछ रहे हैं इसके उत्तर में प्रभु कहते हैं-(गोयमा ! जं जं मंडलं उवसंकमित्ता चारं चरइ, तस्स मंडलपक्खेवस्स अट्ठारस तीसे भागसए गच्छइ) हे गौतम ! सूर्य जिस जिप्त मंडल को प्राप्त करके अपनी गति करता है वह उस उस मंडल परिक्षेप के १८३० भाग तक गति करता है। यहां मंडलों के १ लाख ९८०० भागों को विभक्त करके वह सूर्य इतने भाग तक जाता है-गति करता है ऐसा समझना चाहिये उसका भाव ऐसा है कि ६० मुहूर्तों द्वारा १०९८०० मंडल भाग प्राप्त होते हैं तो एक मुहूर्त के द्वारा किनने मंडल भाग છે તેમાં ચન્દ્રાદિની પ્રાપ્તિ થવાથી યેશ બની જાય છે. અને મંડળછેટ સીમા વિષ્કભાદિમાં સાત જન જેટલું હોય છે.
व गौतमस्वामी सूर्यनी भाभि तिना समयमा प्रश्न ४२ छ- 'एगमेगेणं सूरिए केवइयाई भागसयाई गच्छई' हे महत ! ४ भुतभा सूर्य सेमा सुधी तय छ ? मेना 14 प्रभु ३ -'गोयमा जं जं मंडलं उवसंकमित्ता चारं चरइ, तस्स मंडलपरिक्खेवस्स अट्रारस तीसे भागसए गच्छइ' 3 गौतम! सूर्य २२ भजन પ્રાપ્ત કરીને પોતાની ગતિ કરે છે તે તત્ તત્ મંડળ પરિક્ષેપના ૧૮૩૦ ભાગે સુધી ગતિ કરે છે. અહીં મંડળોના ૧ લાખ ૯ હજા૨ ૮સે ભાગને વિભક્ત કરીને તે સૂર્ય આટલા ભાગ સુધી જાય છે-ગતિ કરે છે. આમ સમજવું જોઈએ. આને ભાવ આ પ્રમાણે છે કે ૬ મુહર્તા
ज० २९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org