Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्मबीपप्रतिस्त्र अवगाहनं कृत्वा 'केवइया णखत्तमंडला पन्नत्ता' फियन्ति-कियत्संख्यकानि नक्षत्रमण्डलानि प्रज्ञप्तानि-कथितानि इति प्रश्नः, भगवानाह-'गोरमा' इत्यादि, 'गोयमा' हे गौतम ! 'लवणे णं समुद्दे' लवणे समुद्रे लवणनामके प्रामे समुद्रे 'तिणितीसे जोयणसए ओगाहित्ता' त्रीणि त्रिंशद् योजनशतानि अवगाह्य त्रिंशदधिनानि त्रीणि योजनशतानि अवगाव-तत्रावगाइनं कृता "एत्थणं छ णक्खत्तमंडला पन्नत्ता' अत्र खलु अत्रान्तरे षटू पटूसंख्यकानि नक्षत्रमण्डानि प्रज्ञप्तानि-कथितानीति, अत्र खलु उपसंधारवाक्चेन उपयुक्तामेव संख्यां सकलबति-'एवामेव सपुत्वावरेण' एवमेव सपूर्वापरेण पूर्वापरसंकलनेन 'जंबुद्दीवे दीवे लणसमुद्देय' जम्दद्वीपे द्वीपे तथा लवणसमुद्रे च 'अढ णक्खत्तमंडला भांतीति मक्खाय' अष्टौ अष्टसंख्यकानि नक्षत्रमण्डलानि भवन्तीत्याख्यातं मया वर्द्धमानस्वामिनाऽन्यैरपि तीर्थकरै कथितमिति मण्डकसंख्या प्ररूपणमिति द्वितीयं द्वारम् २ ॥ -- सम्प्रति मण्डलचारक्षेत्रप्ररूपणायाह-'सबभंतराओ गं' इत्यादि, 'सकभंतरामोणं भं!' सर्वाभ्यन्तरात् खलु भदन्त ! 'णखत्तमंडलाओ' नक्षत्रमण्डलात् 'केवइयाए आबाहाए' समुद्दे केवयं ओगाहित्ता केवइया णखत्तमंडला पत्ता' हे भदन्त ! लवण समुद्र में कितने प्रमाणक्षेत्र को अवगाहित करके कितने नक्षत्र मंडल कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं-'लवणेणं समुद्दे तिण्णितीसे जोयणसए ओगा. हित्ता पत्य छ जसत्तमंडला पनत्ता' हे गौतम ! लवण समुद्र तीन सौ तीस योजन प्रमाण क्षेत्र को अवगाहित कर के ६ नक्षत्र मंडल कहे गये हैं। 'एव मेव सपुवावरे जंबुद्धीवेदीचे लवण समुद्दे व अट्टणक्खत्तमंडला भवंतीति' इस प्रकार सब मिलाकर नक्षत्र मंडल ८ हो जाते हैं ऐसा अन्य तीर्थकरोंने एवं मैंने कहा है।
मण्डलसंख्या प्ररूपणा द्वार समाप्त
मंडलचारक्षेत्र प्ररूणा गौतमस्वामी ने प्रभु से ऐसा पूछा है.'सव्वम्भंतराओणं भंते ! णक्खत. भंते ! समुद्दे केवइयं ओहित्ता केवइया णक्खत्तमंडला पन्नत्ता' 8 मत! समुद्रमा કેટલા પ્રમાણ ક્ષેત્રને અવગ હિત કરીને કેટલા નક્ષત્ર મંડળે કહેવામાં અવેલા છે? એના
वासvi प्रभु ४३ छ-'लपणेणं समुदे तिण्णि तीसे जोयणसए ओगाहित्ता एत्थणं छ णक्खत्त मंडला पन्नत्ता' 8 गोतम ! समुद्रमा से श्रीस योग- प्रभाव क्षेत्रने अवाहित ४श ६ नक्षत्र भग। ४ाम यावे॥ छ. 'एगमेव सपुव्वारेण जंबुद्दीवे दीवे लवणसमुइय अद्र णखत्तमंडला भवंति' ॥ प्रमाणे मधा भजीने नक्षत्र मउ ८ २ जनय छे. અમ મેં અને બીજા તીર્થકરેએ કહ્યું છે.
મંડળ સંખ્યા પ્રરૂપણુદ્વાર સમાપ્ત
મંડળ ચાર ક્ષેત્ર પ્રરૂપણ गौतभाभीय प्रभुने सेवी शत प्रश्न ये है-'सव्वन्भंतराओ गं भंते ! णक्खत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org