Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कार: सू. १५ नक्षत्राधिकार निरूपणम्
३
कियत्या वाया कियत्प्रमाणकेन व्यवधानेनेत्यर्थः 'सव्ववाहिरए णखत्तमंडले पत्ते ' सर्व बाह्यं नक्षत्रमण्डलं प्रज्ञप्त कथितमिति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचदसुन रे जोयणसए' पञ्चदशोत्तरं योजनशतं 'जबाहार सव्ववाहिरए णक्खत्तमंडले पश्नत्ते' अबाधया सर्व बाह्यं नक्षत्रमण्डलं प्राप्तं कथितम्, सूत्रमिदं नक्षत्रजात्यपेक्षया ज्ञातव्यम्, भन्यथा सर्वाभ्यन्तरमण्डलवर्त्तिनाम् अभिजित् प्रभृति द्वादशन्क्षत्राणां सर्वदेवानस्थित मण्डलकत्वेन सर्वाह्य मण्डलस्यैवाभावात् तदयमर्थः सर्वाभ्यन्तरनक्षत्रमण्डलजातीयात् सर्व चाह्य नक्षत्रमण्डल जातीयं पञ्चदशोत्तराणि योजनशतानि अबाधया प्रज्ञप्तमिति तृतीय द्वारम् ||
सम्प्रति-अन्तरद्वारमाह-'णक्खत्तमंडलस्स णं' इत्यादि, 'णक्खत्तमंडलस्स णं भंते !
मंडलाओ केवइयाए अबाहाए सव्वबाहिरए णक्खत्त मंडले पण्णत्ते' हे भदन्त ! सर्वाभ्यन्तर नक्षत्र मंडल से कितनी दूर सर्व वाह्य नक्षत्र मंडल कहा गया है ? इसके उत्तर में प्रभु कहते है 'गोयमा ! पंचदसुत्तरे जोयणमए अबाहाए सव्व बाहिरए णवखप्तमंडले पन्नत्ते' हे गौतम ! सर्वाभ्यन्तर नक्षत्र मंडल से सर्वबाहय नक्षत्र मंडल ११५ योजन दूर कहा गया है यह सूत्र नक्षत्रजाति की अपेक्षा से कहा गया जानना चाहिये नहीं तो सर्वाभ्यन्तर मंडलवर्ती जो अभिजित आदि १२ नक्षत्र हैं ये सर्वदा ही अवस्थित मंडल वाले रहते हैं इसलिये उनके सर्वबाहध मंडल का अभाव रहता है तो फिर यह सूत्र कथन कैसे संगत हो सकेगा, इसलिये इस कथन को सामान्य नक्षत्रमंडल की अपेक्षा से ही कहा गया जानना चाहिये अर्थात् सर्वाभ्यन्तर नक्षत्रमंडल जातीय नक्षत्र मंडल से सर्ववाय नक्षत्रमंडल जातीय नक्षत्र मंडल ११५ योजन दूर पर है ।
अन्तरद्वार कथन
गौतमखामी ने प्रभु से इस में ऐसा पूछा है - 'णक्खत्त मंडलस्स णं भंते ! मंडळाओ केवइयाए अबाहाए सन्नबाहिरए णक्खत्तमंडले पण्णत्ते' हे लत! सर्वाल्यांतर નક્ષત્ર મ`ડળથી કેટલે દૂર સબાહ્ય નક્ષત્ર મંડળ કહેવામાં આવેલ છે ? એના જવાખમાં अ - 'गोयमा ! पंचदसुत्तरे जोयणसए अबाहाए सव्वबाहिरए णक्खत्तमंडले पन्नत्ते' ૪ ગૌતમ ! સર્વાં૫તર નક્ષત્ર મડળથી સબાહ્ય નક્ષત્ર મંડળ ૧૧૫ ચૈાજન દૂર કહેવામાં આવેલ છે. આ સૂત્ર નક્ષત્ર જાતિની અપેક્ષાએ કહેવામાં આવેલુ છે, એવુ જાણવુ જોઈએ નહિતર સર્વાભ્યંતરમંડળવતી જે અભિજિત વગેરે ૧૨ નક્ષત્ર છે તે સદા અવસ્થિત મડળવાળા રહે છે. એટલા માટે તેમને સબાહ્યમ ડળના અભાવ રહે છે, તે પછી આ સૂત્રનુ કથન કેવી રીતે સંગત કહી શકાય. એટલા માટે આ કથનને સામાન્ય નક્ષત્ર મંડળની અપેક્ષાએ જ કહેવામાં આવેલુ છે એવુ' જાણવુ જોઇએ. એટલે કે સર્વાભ્ય તર નક્ષત્રમ ડ જાતીય નક્ષત્રમ’ડળથી સ`બાહ્ય નક્ષત્રમ`ડળ જાતીય નક્ષત્રમડળ ૧૧૫ ચૈાજન દૂર છે,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org