Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू. १५ मक्षत्राधिकारनिरूपणम्
२१७
३६७ गुण्यते यदा तदा भवति एकादशकोटयः अष्टषष्टि लक्षा: एकविंशति सहस्राणि पञ्चाधिकानि षट्शतानि ११६८२१६०५, अस्य च राशेरेकविंशतिसहस्रैः षष्ट्यधिकैर्नवभिः शतैः २१९६० भागे कृते सति लब्धानि भवन्ति पञ्चसहस्राणि एकोनविंशत्यधिकानि त्रीणि शतानि ५३१९ योजनानि भवन्ति शेषम् २९६ भागाः, एतावत् प्रमाणकम् सर्वबाह्ये नक्षत्रमण्डले मृगशीर्ष प्रभृतीनामष्टानां नक्षत्राणां प्रतिमुहूर्त गतिर्भवतीति । उक्तक्रमेण सर्वाभ्यन्तरमण्डलवर्त्तिनां सर्वबाह्य मण्डलवर्त्तिनां च नक्षत्राणां प्रतिमुहूर्त कियती गतिर्भवतीति प्रतिपादितम्,
१६३६५
सम्प्रति-नक्षत्रतारकाणामवस्थितमण्डलकत्वेन प्रतिनियतगतिकत्वेन च, अवशिष्टेषु षट्सु मण्डलेषु मुहूर्त्तगतिपरिज्ञानं दुष्करमिति तत्कारणभूतं मण्डलपरिज्ञानं कर्तु नक्षत्रमण्डलानां चन्द्रमण्डलेषु समवतार प्रश्नमाह - 'एएणं भंते' इत्यादि, : 'एएणं भंते ! अट्टणवखतमंडळा' एतानि उपर्युक्तानि खलु भदन्त ! अष्टौ नक्षत्रमण्डलानि कहहिं चंदमंडळेहिं समो अरंति' कतिभिः कियत्संख्यकै चन्द्रमण्डलैः कतिषु चन्द्रमण्डलेषु इत्यर्थः 'कइहिं' इत्यत्र तृतीया विभक्तिः सप्तमीविभक्त्यर्थे ज्ञातव्याः इत्थमेव प्रश्नसारस्यावगमात् समवतरन्ति - अन्तर्भवन्तीत्यर्थः, हे मदन्त ! चन्द्रनक्षत्राणां साधारणपण्डानि कानीति प्रश्नः, भगवानाह - का भाग देने पर ५३१९ योजन आते हैं । एव शेष भाग बचे रहते हैं । इतने प्रमाण वाली सर्वबाह्य नक्षत्र मंडल में मृगशीर्ष आदि १८ नक्षत्रों की प्रति मुहूर्त में गति होती है उक्त क्रमके अनुसार सर्वाभ्यन्तर मण्डलवर्ती नक्षत्रों की एवं सर्वबाहय मण्डलवर्ती नक्षत्रों की प्रतिमुहूर्त गति प्रतिपादित कर अब सूत्रकार नक्षत्र एवं ताराओं की अवस्थित मंडलवाले होने के कारण और प्रतिनियत गति वाले होने के कारण अवशिष्ट ६ मंडलों में मुहूर्तगति का परिज्ञान दुष्कर है इस कारण उस मुहूर्त गति के कारणभूत मण्डल परिज्ञान करने के लिये नक्षत्रमंडलों के चन्द्रमंडलों में समवतार होने के प्रश्न को प्रभु से 'एएणं भंते! अट्ठणक्खत्तमंडला कहहिं चंदमंडलेहिं समोअरंति' इस सूत्र द्वारा पूछते हैं - हे भदन्त ! ये उपर्युक्त आठ नक्षत्र मंडल कितने चन्द्रमडलों में ભાગાકાર કરવાથી ૫૩૧૯ ચેાજન જેટલી સંખ્યા આવે છે. તેમજ શેત્ર રૃક્ૐ ભાગ વધે છે. આટલા પ્રમાણવાળી સ`બાહ્ય નક્ષત્રમડળમાં મૃગશીષ આદિ ૧૮ નક્ષત્રાની પ્રતિ મુહૂત'માં ગતિ હોય છે. ઉક્ત ક્રમાનુસાર સભ્યંતર મંડળવતી નક્ષત્રની તેમજ સર્વબાહ્યમંડળવતી નક્ષત્રની પ્રતિ મુહૂત ગતિ પ્રતિપાદિત કરીને હવે સૂત્રકાર નક્ષત્ર તેમજ તારાએ અવસ્થિતમડળવાલા છે અને પ્રતિનિયત ગતિવાળા છે તેથી અવશિષ્ટ ૬ મડળામાં મુહૂ ગતિનું પરિજ્ઞાન દુષ્કર છે. એથી તે મુદ્ભૂત ગતિના કારણુભૂત મંડળના પરિજ્ઞાન માટે આ નક્ષત્રમ‘ઢળેના ચન્દ્રમડળામાં સમવતાર હેાવાના પ્રશ્નને પ્રભુને ते ! अट्ठणक्खत्तमंडला कहहिं चंदमडलेहिं समोअरंति' । सूत्रपाई वडे पूछे छे. डे ભત ! એ ઉયુક્ત આઠ નક્ષત્રમઢળે કેટલા ચન્દ્વમડળામાં અવતરિત હાય છે ?–અન્ત
ન
ज० २८
Jain Education International
For Private & Personal Use Only
१६३६५
२१९६०
www.jainelibrary.org