Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
२०८
जम्बूद्वीपप्रतिसूत्रे
भ्यां दैर्ध्यविस्ताराभ्याम् कियता परिक्षेपेण-परिधिना प्रज्ञप्नं कथितमिति प्रश्नः, भगवानाद - गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'णवणउई जोयणसहस्साई' नवनवति योजन सहस्राणि 'छच्चचत्ताले जोयणसए' पटू च चत्वारिंशद योजनशतानि चत्वारिंशदधिकानि षड्यो जनशतानीत्यर्थः ' आयाम विक्खमेणं' आयामविषम्भाभ्यां दैर्ध्यविस्ताराभ्यां कथितम् तथा - 'तिष्णिय योजनसयस इस्साई' त्रीणि च योजनशतसहस्राणि लक्षत्रयमित्यर्थः 'पण्णरस सहरलाई' पञ्चदशसहस्राणि 'रगूणणवई जोयणाई' एकोन नवति च योजनानि 'किचि विसेसाहिए परिवखेवेणं पण्णत्ते' किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञतम् लक्षत्रयं पञ्चदशसहस्राणि एकोननरति योजनानि किञ्चिद्विशेपाधिकानि परिक्षेपेण सर्वाभ्यन्तरनक्षत्रमण्डलं भवतीत्यर्थः विशेषत उपपत्तिस्तु सूर्याधिकारे दृष्टव्या । 'सव्वा हिरणं भंते ! णक्खत्तमंडले' सर्वबाह्यं खलु मदन्त ! नक्षत्रमण्डलम् 'केवश्यं आयाम विक्खंभेणं' कियत्कियत्प्रमाणकाभ्यामायामविष्कम्भाभ्याम् दैर्घ्यविस्ताराभ्यामित्यर्थः ' केत्रइयं परिखेवेणं पनते' कियता - कियत्प्रमाणकेन परिक्षेपेण-- परिधिना प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह - न्तर नक्षत्रमंडल कितने आयाम और विष्कम्भ वाला कहा गया है ? तथा इसकी परिधिका प्रमाण कितना कहा गया हैं ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! raणउई जोयणसहस्साइं छच्च चताले जोयणसए आयामविक्खंभेणं तिष्णि य जोघणसयसहस्साई पण्णरससहस्साई एगूणणवई जोयणाई किंचि विसेसा हिए परिक्खेणं पण्णत्ते' हे गौतम । ९९३४० योजन का इसका आयाम fasaम्भ कहा गया है और ३ लाख १५ हजार ८९ योजन से कुछ अधिक इसकी परिधि कही गई है। इस सम्बन्ध में स्पष्टीकरण देखना हो तो सूर्याधिकार में किये गये स्पष्टीकरण को देखलेना चाहिये 'सव्वबाहिरएणं भेते !
क्खसमंडले केवइयं आयामविक्त्रभेणं, केवइयं परिक्खेवेणं पनते' हे भदन्त ! सर्ववाह्य नक्षत्रमंडल आयाम और विष्कंभ भी अपेक्षा कितना बडा
"
૧૫
મડળ કેટલા આયામ અને વિષ્ઠભવાળુ કહેવ માં આવેલું છે ? તેમજ તેની પરિધિનું प्रभालु वामां आवे छे ? सेना श्वासां प्रभु आहे हे 'गोयमा ! णवणउईं जोयणसहस्साईं छच्च चत्ताल्ले जोयणसए आयामविक्खंभेणं तिष्णि य जोयणसह सहस्साई पण्णरसहस्साइं एगूणणवई जोयणाई किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते' हे गौतम! ૯૯૬૪૦ યાજન જેટલા એના આયામવિષ્ણુભ કહેવામાં આવેલ છે અને ૩ લાખ હજાર ૮૯ ચેાજન કરતાં કઇંક અધિક આની પરિધિ કહેવામાં આવેલી છે. આ સબંધમાં સ્પષ્ટીકરણ જાણવું હાય તે। સૂર્યાધિકારમાં કરવામાં આવેલા સ્પષ્ટીકરણને જોઇ લેવુ' ले. 'सव्वबाहिरएणं भंते ! णक्खत्तम'डले केवइथं आयाम विक्खंभेणं, केवइयं परि क्लेवेणं पन्नते' डे महंत ! सर्वगाह्य नक्षत्रमंडण आयाम मने निष्ठलनी अपेक्षाये ફૈટલું વિસ્તૃત કહેવામાં આવેલુ છે ? અને તેની વિધિનું પ્રમાણ કેટલું કહેવામાં આવેલુ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org