Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमबक्षस्कारः सू. १५ नक्षत्राधिकारनिरूपणम्
२०९ 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एगं जोयणसयसहस्सं' एक योजनशासमा लक्षमेकं यो ननमित्यर्थः 'छच्च सट्टे जोयणसए' षट् च षष्टिं योजनशतानि षष्टयधिकानि पहयोजनशतानि इत्यर्थः 'आयामविक्खंभेणं' आयामविष्कम्भाभ्यां दैर्घ्य विस्ताराभ्यामित्यर्थः प्रज्ञप्तम्, लक्षैकं षष्टयधिकं पड्रयोजनशतम् आयाम विष्कम्भाभ्यां सर्वबाह्य नक्षत्रमण्डलं भवतीति भावः । तथा-'तिम्णिय जोपण सयसहस्साई अरससहस्साई' त्रीणि च योजनशतसहस्राणि अष्टादश च सहस्राणि 'तिण्णिय पण्णरसुत्तरे जोयणसए परिक्खेवेणं' त्रीणि च पश्चदशोत्तराणि योजनशतानि पञ्चदशाधिकानि त्रीणि योजनशतानीत्यर्थः परिक्षेपेण, त्रीणि योजनशतसहस्राणि अष्टादशसहस्राणि पञ्चदशाधिकानि त्रीणि योजनशतानि ३१८३१५ एतावत्प्रमाकपरिक्षेपेण सर्वबाह्य नक्षत्रमण्डलं भवतीत्यर्थः। __ सम्प्रति-मुहूर्तगतिद्वारमाह-'जयाणं भंते ! णक्खत्ते' इत्यादि, 'जयाणं भंते ! णक्खत्त' यदा खलु भदन्त ! नक्षत्रम्, हे भदन्त ! दा-यस्मिन्काले नक्षत्रम्, नक्षत्रमित्यत्रैकवचनम् नक्षत्रत्व जत्यपेक्षया ज्ञातव्यम् अन्यथा-नक्षत्राणामष्टाविंशतिसंख्यकतया एकवचनप्रयोगस्यायोग्यत्वात् 'सव्वम्भंतरमंडलं उसंझमित्ता चारं चरइ' सर्वाभ्यन्तरमण्डलं मेरुपर्वतमकहा गया है ? और इसकी परिधि का प्रमाण कितना कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! एगं जोयणसयसहस्सं छच्च सट्टे जोयणसए आयामविक्खंभेणं' हे गौतम ! सर्वबाह्य नक्षत्र मण्डल आयाम विष्कम्भ की अपेक्षा एक लाख ६ सौ ६० योजन का कहा गया है और 'तिणि य जोयणसयसहस्साई अट्ठारससहस्साई तिणि य पण्णरसुत्तरे जोयणसए परिक्खे. वेण' ३ लाख १८ हजार तीन सौ १५ योजन की परिधि वाला कहा गया है
-मुहूर्तगति द्वार प्ररूपणा- इस में गौतमस्वामोने प्रभु से ऐसा पूछा है 'जयाणं भंते ! णक्खत्ते सव्वन्भनरमंडलं उपसंकमित्ता चारं चरई' हेभदन्त ! जिस समय नक्षत्र सर्वाभ्यन्तर मंडल में प्राप्त होकर अपनी गतिक्रिया करते हैं 'तयाणं एगमेगेणं मुहुत्तेणं केवइयं खेतं छ ? सेना समभ प्रभु डे छ-'गोयमा! एग जोयणसयसहस्सं छच्च सटे जोयणसए आयामविक्खंभेणं' 3 गौतम ! समा नक्षम मायाम मन वि०४मनी अपेक्षाये १ ६५ ६ ६० या २९ वामां आवे छे भने 'तिण्णिय जोयण सयसह. स्साई अद्वारससहस्साई तिष्णिय पण्णरसुत्तरे जोयणसए परिक्खेवेणं' 3 ९५ १८ र ૩ સે ૧૫ પેજન જેટલી પરિધિવાળું કહેવામાં આવેલું છે.
મુહૂર્ત ગતિદ્વાર–પ્રરૂપણા मामा गौतमकभी प्रभुने मेवी शते प्रश्न या छ-'जयाणं भंते ! णक्खते सव्व. भंतरमडल उवस कमित्ता चार चरई' हुमत!२ समये नक्षत्र सायतर ममा भास. ते पाता त य ४२ छ. 'तयाणं एगमेगेण मुहुत्तेणं केवइयं खेतं गच्छा !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org