Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १५ नक्षत्राधिकारनिरूपणम् वक्ष्यमाणचन्द्रमण्डलसमवता: सूत्रेण राह विरोधादिति तृतीय पन्तरद्वारम् ३ ॥ ___ सम्प्रति नक्षत्रविमानानामायामादि प्ररूपणार्थ चतुर्थद्वारे आह-'णक्खत्तमंडलेणं' इत्यादि, 'णक्खत्तमंडलेणं भंते ! केवइयं' नक्षत्रमण्डलं खलु भदन्त ! कियता-क्रियत्प्रमाणकेन 'आयामविखंभेणं' आयामविष्कम्भेण-आयामविष्कम्भाभ्यां दैयविस्ताराभ्याम् 'केवइयं परिक्खेवेण' कियता-कियत्प्रमाणकेन परिक्षेपेण-परिधिना केवइयं बाहल्लेणं पन्नते' कियता-कियत्प्रमाणकेन बाहल्येन-उच्चत्वेन प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'गाउयं आयामविक्खंभेगं ग-यूतमायामविष्कम्भेण-आयाम विष्कम्भाभ्यां दैर्घ्य विस्ताराभ्यां ग यूतं क्रोशयुगलप्रमाण नक्षत्रमण्डलं भवतीत्यर्थः, 'तं तिगुणं सविसेसं परिक्खेवेणं' तत् त्रिगुणं सविशेष परिक्षेपेण, आयामविष्कम्भापेक्षया त्रिगुणं किञ्चिदधिकं तत् नक्षत्रमण्डलं परिक्षेपेण-परिधिना भवतीत्यर्थः ‘अद्धगाउयं वाहल्लेणं पणते इति' अर्द्धगव्यूतं वाहल्येन-उच्चत्वेन प्रज्ञप्तम्, तत् नक्ष मण्डलमुञ्चत्वेनार्द्धगव्यूतं क्रोशैकपरिमितं भवतीति चतुर्थमायामादि द्वारम् । मंडलों का वक्ष्यमाण चन्द्रमण्डल समवतार सूत्र के साथ विरोध हो जावेगा।
नक्षत्र विमानायामादिप्ररूपणा इस में गौतमस्वामी ने प्रभु से ऐसा पूछा है-'णक्खत्तमंडलेणं भंते। केवइयं आयामविखंभेणं केवइयं परिक्खंवेणं केवइयं बाहल्लेणं पन्नत्ते' हे भदन्त ! नक्षत्र मंडल का आयाम और विष्कम्भ कितना है तथा इसका परिक्षेप कितना है? एवं इसकी ऊंचाई कितनी है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! गाउयं आयामविश्वंभेणं तं तिगुणं सविसेसं परिक्खेवेणं' हे गौतम ! नक्षत्र मंडल के आयाम विष्कम्भ का प्रमाण दो कोश का है इसके परिक्षेप का प्रमाण आयाम विष्काम के प्रमाण से कुछ अधिक तिगुना है अर्थात् छ कोश से कुछ अधिक है 'अद्धगाउय बाहल्लेणं पण्णत्ते' तथा इसकी ऊंचाई १ कोश की है। इसकी मेरु से अबाधा कितनी है इसका कथन-इस में गौतमस्वामीने प्रभु से ऐसा મંડળનું વર્ષમાણુ ચન્દ્રમંડળ સમવત ૨ સૂત્રની સાથે વિરોધ થઈ જશે.
નક્ષત્ર વિમાનાયામાદિ પ્રરૂપણ मामा गौतमस्वामी प्रसुने पी रीते ५ -'णक्ग्यत्तमडले णं भंते ! केवइयं आयामविक्खंभेणं केवइयं परिवखेवेणं केवइयं बाहल्लेणं पन्नते हैं महत! नक्षत्र મંડળનો આયામ અને તેને વિખંભ કેટલું છે તેમજ આને પરિક્ષેપ કેટલો છે? તથા ती या सी छ ? मेना ममा प्रभु ४३ छ-'गोयमा ! गाउयं आयामविक्खंभेणं तं तिगुणा सविसेसं परिक्खेवेणं' जोनम ! नक्षामना मायामपि मनु प्रमाण ગાઉ જેટલું છે. એના પરિક્ષેપનું પ્રમાણ એના આયામ-વિખંભના પ્રમાણ કરતાં કંઈક पधारे छे. 'अद्ध गाउयं बाहल्लेणं पण्णत्ते' तम यानी या5 से 13 की थे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org