Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
सम्धीपप्रतिस्चे द्वितीयमण्डलमुपसंक्रम्य चार चरति तदा खलु एकैकेन मुहूर्तेन कियत्प्रमाणकं क्षेत्रं गच्छ. तीति प्रश्नः, पृच्छया संगृह्य ते, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचजोयण सहस्साई' पञ्चयोजनसहस्त्राणि 'एकं व एकवीसं जोयणसयं' एकंचैकविंशति योजना शतम्, एकविंशत्यधिकमेकं योजनशतमित्यर्थः 'एकारसयसट्टे भागसहस्से गई' एकादश षष्टिभागसहस्त्राणि पष्चधिकानि एकादशभागसहस्राणि गति, 'मंडलं तेरसहि जान छेत्ता' मण्डलं च त्रयोदशभि भांगसहस्रः सप्तभिश्च शतैः पञ्चविंशत्यधिकमागैश्छित्वा-विभज्येति । कथमेतावत्प्रमाणं भवतीति सूर्यप्रस्तावे उपपत्तिपूर्वकं प्रदर्शितम् महापि तेनैव रूपेण ज्ञातव्यं विस्तरभयान पुनलिख्यते इति द्वितीयमण्डलम् २॥
सम्प्रति तृतीयं सर्वबाह्यमण्डलं दर्शयितुमाइ-'जयाणं' इत्यादि, 'जयाणं भंते ! बाहिर तच्चं पुच्छा, हे भदन्त ! यदा खलु चन्द्रः सर्वबाह्यं तृतीयमण्डलमुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुहूर्तेन कियत्प्रमाणकं क्षेत्रं गछतीति प्रश्नः पृच्छया संगृह्यते, भगवा में जाता है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! पंच जोयणसहस्साई एक्कं च एक्कवीसं जोयशसयं' हे गौतम ! तब वह '५१२१ योजन और 'एक्का रस य सढे भागसहस्से गच्छई' ११६० भाग तक जाता है 'मंडलं तेरसहिं जाव छेत्ता' तथा इसे १३७२५ से विभक्त करके ऐसा कहना चाहिये कि वह ५१२१ ११. योजनउ नंडल पर जाता है। इतना इसका चार क्षेत्र कैसे होता है तो यह सब कथन सूर्य प्रकरण में देखलेना चाहिये विस्तार होने के भय से हम यहां उसे नहीं प.ट कर रहे हैं।
तृतीय सवबाह्य मंडलवक्तव्यता इस में गौतमस्वामी ने प्रभु से ऐसा पछा है-'जया णं भंते ! वाहिरतच्चं पुच्छा' हे भदन्त ! जब च द्र सर्वव्या हय तृतीय मंडल पर पहुंच कर अपनी गति क्रिया करता है तब वह एक मुहूर्त में कितने क्षेत्र को पार कर देता है ? इस ઉપર પહોંચીને પિતાની ગતિ કરે છે, ત્યારે તે એકમુહૂર્તમાં કેટલા ક્ષેત્ર સુધી જાય છે? मा प्रश्न उत्तरमा प्रभु ४३ छ है-'गोयमा ! पंच जोयणसहस्साई एकंच एक्कवीस जोयण मयं' म ! त्या३ ते ५१२१ १ अने 'एक्क रस य सट्टे भागसहस्से गच्छई' १९० मा पर्या-1 Mय छ, 'मडलं तेरसहिं जाव छेत्ता' तथा ते२ १३७२५ था वित કરીને એમ કહેવું જોઈએ કે ૫૧૨૧ કફ જન સુધી એ મંડલ પર જાય છે. એનું ચ ર ક્ષેત્ર કેવી રીતે થાપ છે? તો આ વિષયમાં સઘળું કથન સૂર્યપ્રકરણમાં જઈ લેવું જોઈએ વિસ્તાર થવાના ભયથી અમે અહિંયા તે દર્શાવેલ નથી.
તૃતીય સર્વબાહ્યમંડળ વક્તવ્યતા आम गोतम भी प्रभुने या प्रश्न या छ, 'जयाणं भंते ! बाहिरतच्च gછો? હે ભદંત ! જ્યારે ચન્દ્ર સર્વબાહ્યા તૃતીયમંડળ ઉપર પહોંચીને પિતાની ગતિ-ક્રિયા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org