Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सु. १४ मुहूर्तगति निरूपणम्
नाह - गोयम' इत्यादि, 'गोयमा' हे गौतम ! 'पंत्र जोणतहस्ताई' पञ्च योजनसहस्राणि 'एगं च अट्ठारसुतरं जोयस' एकं च अष्टादशोत्तरं योजनशतम् 'चोदय पंचुत्तरे भागसए गच्छइ' चतुर्दशच पश्चोत्तराणि पञ्चाधिकानि भागशतानि गच्छति । कस्य सम्बन्धिन इमे भागा स्तत्राह - ह - 'मंडल' इत्यादि, 'मंण्डलं च तेरसहिं सहस्सेहिं सत्तहि पणवी से हि सरहिं छेत्ता' मण्डलं सर्वत्र ह्यां तृतीयमण्डलं च त्रयोदशभिः सहस्रैः पञ्चविंशत्यधिकैः सप्तभिः शतैश्छित्वेति । अयं भावः - अत्र सर्व बाह्यतृतीयमण्डले परिधेः प्रमाणं लक्षत्रयं सप्तदशसह - स्त्राणि अष्टौ शतानि पञ्चपञ्चाशदधिकानि ३१७८५५, एतत् परिधिप्रमाणं द्वाभ्यामेकविंशगुण्यते जातं सप्तकोट्यो द्वौलक्षौ पञ्चचत्वारिंशत् सहस्रणि नवशतानि पञ्चपञ्चाशदधिकानि ७०२४५९५५, आसां च संख्यानां त्रयोदशसहस्रैः पञ्चविंशत्यधिक सप्तशतैः : १३७२५, भागे हृते लब्धं भवति पञ्च सहस्राणि अष्टादशाधिकमे कशतम् ५११८, शेष भागा ॥ विशेषतस्तु सूर्यप्रस्तावे द्रष्टव्यं विस्तरभयान्भात्र लिख्यते ॥
१४०५ १७२५
प्रश्न के उत्तर में प्रभु उनसे कहते हैं- 'गोयमा ! पंच जोयणसहस्साई एगंच अट्ठारसुसरं जोयसयं चोदस्य पंचुत्तरे भागसए गच्छइ' हे गौतम ! वह उस समय ५११८ योजन एवं १४०५ भाग तक जाता है 'मंडलं च तेरसहिं सहस्ते हिं सतहिं पणवीसेहिं एहिं छेत्ता' ये भाग १३७२५ से मंडल की परिधि को विभक्त करने पर प्राप्त होते हैं इसका भाव ऐसा है सर्वबाह्य जो तृतीय मंडल है उसकी परिधि का प्रमाण ३१७८५५ है इस प्रमाण में २२१ का गुणा करने पर सीत्तर करोड चौवीस लाख पांच हजार नौ सौ पचपन ७० २४५९५५ इतनी संख्या आती है इस संख्या में १३७२५ का भाग देने पर ५११८ लब्ध आते हैं और शेष स्थान पर १४०५ भाग बचते हैं । इस सम्बन्ध में और विशेष जानने के लिये सूर्य प्रकरण देखना चाहिये । विस्तार हो जाने के भय से हम उसे यहां पुनः नहीं लिख रहे हैं
કરે છે ત્યારે તે એક મુહૂર્તમાં કેટલા ક્ષેત્રને પાર કરે છે? આ પ્રશ્નના જવાબમાં પ્રભુ छे- 'गोयमा ! पंच जोयणसहस्साई एगं च अट्ठारसुत्तर जोयणसयं चोदसय पंचुतरे भागखए गच्छइ' ગૌતમ ! તે વખતે તે ૫૧૧૮ ચૈાજન તેમજ ૧૪૯૫ ભાગ સુધી જાય छे. 'मंडल' च तेरसहिं सहस्सेहिं सत्तहिं पणवीसेहिं सएहिं छेत्ता' से लागो १३७२५ थी મડળની પરિધિને વિભક્ત કર્યાં બાદ પ્રાપ્ત થાય છે. આના ભાવ આ પ્રમાણે છે-સવ બાહ્ય જે તૃતીયમ'ડળ છે–તેની પરિધિનું પ્રમાણ ૩૧૭૮૫૫ છે. આ પ્રમાણમાં ૨૨૧ ને ગુણિત કરવાથી સિત્તેર કરાડ ચેવીસ લાખ પચહજાર નવસો પંચાવન ૭-૨૪૫૯૫૫ આટલી સખ્યા આવે છે. આ સંખ્યામાં ૧૩૭૨૫ના ભાગાકાર કરવાથી ૫૧૧૮ લખ્યું આવે છે. અને શેષસ્થાન ઉપર ૧૪૦૫ ભાગ વધે છે. આ સબંધમાં અને વિશેષ જાણવા માટે સૂ પ્રકરણ ોઈ લેવુ જોઈએ. વિસ્તાર-ભયથી અમે અહીં પુનઃ સ્પષ્ટ કરતા નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org