Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
१६२
जम्बूद्वीपप्रज्ञप्तिस्त्रे एतावत् प्रमाणया अबाधया अभ्यन्तरानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तं कथितम्, चत्वारि सद योजनसहस्राणि षट्पञ्चाशदधिशानि अौशतानि योजनस्यैस्पष्टिमागकल्पितस्य पत्र विंशतिभागान् तथा एकभागस्य सप्तधा जिन्नस्य चतुरोभागान् एतावत्प्रमाणकायाधया सर्वाभ्यन्तरानन्तरं द्वितीयं चन्द्रमण्डलं कथितमितिभावः । अयं भावः-पूर्वोक्ताभ्यन्तरमण्डलगत. राशौ मण्डलान्तरक्षेत्रमण्डलविष्कम्भराश्योः प्रक्षेपे जायते तद्यथा-४४८२० चतुश्चत्वारिशद योजनानि विंशत्यधिकाष्टशतलक्षण पूर्वमण्डलयोजनराशिः अस्पिनराशौ मण्डलान्तरक्षेत्रयोजनानि पश्चत्रिंशत् ३५, अथ अन्तरसत्कत्रिंशदेकषष्टिभागानां मण्डलक्ष्किम्म सम्बन्धि षट्पश्चाशदेकपष्टिभागानां च परस्परसंमेलने जाते षडशीतिः ८६, एकपटण्याभागे कृते सति समागतं योजनमेकम्, तच्च पूर्वोक्तायां संख्यायां पञ्चविंशतिः २५ प्रक्षि. प्यते जाता पत्रिंशद् योजनानाम शेषाः पञ्चविंशतिः ए.पष्टिभागाश्चत्वारश्चूर्तिकाभागा इति द्वितीयमण्डलविचारः॥ ____ अथ सर्वाभ्यन्तरतृतीयमण्डलं दर्शयितुमाह-'जंबुद्दी वे दीवे' इत्यादि, 'जंबुद्दीवे दीवे जम्बूद्वीपे द्वीपे सर्वद्वीपमध्यवर्ति जम्बूद्वीपे इत्यर्थः 'मंदरस्स पचयस्त' मन्दरस्य पर्वप्रमाण और भी दूरी में मिलाना चाहिये तब कहीं जा कर द्वितीय चन्द्र मंडल की दूरी का पूरा प्रमाण आता है। तात्पर्य इसका ऐसा है कि पूर्वोक्त अभ्यन्तरमण्डलगत रशि में मण्डलान्तर क्षेत्र और मण्डल विष्कम्भकी राशि के प्रक्षेप करने से यह दूरी का प्रमाण निकाला गया है-यह इस प्रकार से है-४४८२० पूर्वमंडल योजन की राशि है इस राशि में मण्डलान्तर क्षेत्र के योजन ३५ को तथा अन्तर सभी भागों को एवं मण्डल विष्कम्भसंबंधी भागों को परस्पर में मिलाने पर ८६ आते हैं इन में ६१ का भाग देने पर १ योजन आता है पूर्वोक्त सं २५ प्रक्षित करने पर ३६ योजन होते हैं बाकी और चार चूर्णिका भाग बचे रहते है.
सर्वाभ्यन्तर तृतीय मंडल का कथन-इस में गौतमस्वामी ने प्रभु से ऐसा ચંદ્રમંડળના અંતરનું સંપૂર્ણ પ્રમાણ આવે છે તાત્પર્ય આ પ્રમાણે છે કે પૂર્વોક્ત અત્યંતરમંડળગત રાશિમાં મંડલાન્તર ક્ષેત્ર અને વિષ્કભની રાશિને પ્રક્ષિપ્ત કરવાથી આ અંતરનું પ્રમાણ નીકળી આવે છે. તે આ પ્રમાણે છે-૪૪૮૨૦ પૂર્વમંડળ જનની રાશિ છે. આ રાશિમાં મંડલાન્તર ક્ષેત્રનાં જન ૩૫ ને તેમ જ અન્તર સંબંધી ૧૦ ભાગને તેમજ મંડળ વિકંભ સંબંધી આ ભાગને પરસ્પરમાં જોડવાથી ૮૬ આવે છે. આમાં ૬૧ ને ભાગાકાર કરવાથી ૧ યોજન આવે છે. ઉપરોક્ત સંખ્યામાં ૩૫ પ્રક્ષિત કરવાથી ૩૬ જન થાય છે. શેર ૨; અને ચાર ચૂર્ણિકા ભાગ અવશિષ્ટ રહે છે.
સર્વાત્યંતર તૃતીયમંડળનું કથન मामा गौतमस्वामी प्रभुने सेवा शते प्रश्न ज्यों छे-'जंव्हीवे दीवे मंदरस्स पव्व.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org