Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारःस. १२ प्रथमादिमण्डलाबाधानिरूपणम्
सम्प्रति-तृतीयमण्डलं प्रश्नयनाह-"जंबुद्दो ने दीवे' इत्यादि, 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सर्वद्वीपमध्यजम्बूद्वीपे इत्यर्थः ‘मंदररस पञ्चयस्स' मन्दरस्य पर्वास्य-मेरोः 'केवइयाए अबाहार' कियत्या-कियत्प्रमाणया अबाधया 'बाहिरतच्चे चंदमंडले पन्नत्ते' सर्वबाह्य तृतीयं चन्द्रमण्डलं प्रज्ञप्तं कथितमिति प्रश्नः, भगनानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पणयालीसं जोयणसहस्साई पञ्चचत्वारिंशद् योजनसहस्राणि 'दोण्णि य सत्तावण्णे जोयणसए' द्वे च सप्तपञ्चाशत् योजनशते, सप्तपश्चाशदधिके द्वे योजनशते इत्यर्थः, 'णव य एगसद्विभाए जोयणस्स' नवचैकषष्ठिभागान् योजनस्य 'एगसद्विभागं च सत्तहा छेत्ता' एकषष्टिभागं च सप्तधा छित्वा तन्मध्यात् 'छचुणियाभा' षट्चूर्णिमाभागान 'अशहाए बाहिरतच्चे चंदमंडले पन्नत्ते' उपर्यु प्रमाणया अबाधा सर्वेबाह्यं तृतीयं चन्द्रमण्डलं प्रज्ञप्तं कथितम् पञ्च क्त्वारिंशत्सःस्राणि त्रिनवत्यधिक द्वे योजनशते ४५२९३ एकषष्टिभागान् योजनस्य चुणिकाभागान् अयाधया प्रज्ञप्तं तृतीयं चन्द्रमाड मिति ।
सम्प्रति-चतुर्थादि सर्ववाह्यमण्डलेषु अतिदेशेनाबाधां दर्शयितुमाह- एवं खलु' इत्यादि, प्रमाण अन्तर है द्वितीय चन्द्र मंडल अन्तर विचार समाप्त. ___'जंबुद्दीवे दीवे मंदस्स पव्वयस्स केवइयाए अबाहाए बाहिरतच्चे चंदमंडले पण्णत्ते' गौतमस्वामीने प्रभु से ऐसा पूछा है-हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में स्थित जो सुमेरु पर्वत है उससे तृतीय सर्यबाह्य चन्द्रमंडल कितना दूर है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! पणयालीसं जोयणसहस्साई दोणि य सत्तावणे जोयणसए पय य एगसहिभाए जोयणस्स एगसहि भागं च सत्तहा छेत्ता छ चुगियाभाए अथाहाए बाहिरए तच्चे चंदमंडले पन्नत्ते' हे गौतम ! मंदर पर्वत से तृतीय सर्वबाह्य मण्डल ४५२५७ योजन दर हैं तथा ६१ भाग में के एग भागको ७ से विभाजित कर उस के ६ भाग प्रमाण है एवं खलु एएणं उदाएणं पविसमाणे पविसमाणे चंदे तयाणंतराओ પ્રમાણે ૪૫૨૯૨ જન તેમજ એક ભાગના ૭ ભાગમાંથી ૪ ભાગ પ્રમાણુ અંતર છે
દ્વિતીય ચંદ્રમંડળ અંતર વિચાર સમાપ્ત. _ 'जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए बाहिरतच्चे चंदमंडले पण्णत्ते' ગૌતમસ્વામીએ પ્રભુએ આ જાતને પ્રશ્ન કર્યો છે કે હે ભદંત ! આ જંબુદ્વીપ નામક દ્વીપમાં સ્થિત જે સુમેરુપર્વત છે તેનાથી તૃતીય સર્વબાહ્ય ચન્દ્રમંડળ કેટલે દર આવેલ છે? सेना पाममा प्रभु ४३ छ–'गोयमा ! पणयालीस जोयण सहस्साई दोण्णि य सत्तावण्णे जोयणसए णवय एगसद्विभाए जोयणम्स एगस विभागं च सत्तहा छेत्ता छ चुणियाभाए अबाहाए बाहिरए तच्वे चंदमंडले पन्नत्ते' गौतम! भ६२५ तथा तृतीय समाहाभ ૪૨૫૭૬ જન દૂર છે. તેમજ ૬૧ ભાગમાંના એક ભાગને ૭ થી વિભાજિત કરીને तेना मा प्रमाण छ. 'एवं खलु एणं उवाएणं पविसमाणे पविसमाणे चंदे तयाणंतराओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org