Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारःसू. १३ सर्वाभ्यन्तरमण्डलायामादिनिरूपणम् १७९ 'आयामविक्खंभेणं' आयामविष्कम्माभ्याम् एकं लक्षं सप्ताशीत्यधिकपश्चयोजनशतानि नवचैकषष्टिभागान् योजनस्यैकं षष्टिभागं सप्तधा छित्वा षट चूर्णिकाभागान् १००५८७१ एतावत्प्रमाणकायामविष्कम्भाभ्यां सर्वबाह्य द्वितीयचन्द्रमण्डलं भवतीति भावः । अत्र पूर्वराशे सप्ततिं योजनानि, एकपञ्चाशतं चैकषष्टि भागान् योजनस्य एकस्यैकस्यैकपष्टिभागस्य सप्तधा छिन्नस्य एकं भागमपनीयोपपत्तिः कर्तव्या मूर्यनिरूपणाधिकारे कृता विस्तरभयानात्र पुनर्विशेषतो लिख्यते इति । 'तिणि य जोयण सयसहस्साई' त्रीणि च योजनमतसहस्राणि त्रयो लक्षा इत्यर्थः 'अट्ठारससहस्साई अष्टादशसहस्राणि 'पंचासीइंच मोयणाई परिक्खेवेणं' पश्चाशीति च योजनानि परिक्षेपेण लक्षत्रयम् अष्टादशसहस्राणि पञ्चाशीति योजनानि ३१८०८५ एतावत्प्रमाणकपरिक्षेपेण द्वितीयं चन्द्रमण्डलं प्रज्ञप्तमित्यर्थः सर्वबाह्य द्वितीयमण्डलपरिधे द्वेशते त्रिंशदधिके योजनानामपनयने यथोक्तं परिक्षेपमानं भवतीति सर्वबाह्य द्वितीयमण्डलमिति । अथ तृतीयं सर्वबाह्यमण्डलं दर्शयितुमाह'बाहिरतच्चेणं' इत्यादि, 'बाहिरतच्चेणं भंते ! चंदमंडले पन्नत्ते' सर्ववाद्यं तृतीयं खलु भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियता परिक्षेपेण च प्रज्ञप्तमिति प्रश्न; छेसा छ चुण्णियाभाए आयामविक्खंभेणं' हे गौतम ! १००५८७४, योजन का तथा १ भाग के ७ भागों में से ६ भाग का द्वितीय चन्द्र मण्डल का आयाम और विष्कम्भ है तथा 'तिणि य जोयणसयसहस्साई अट्ठारसहस्साइं पंचासीइंच जोयणाई परिक्खेवेणं' ३१८०८५ योजन का इसका परिक्षेप है। इसका जो आयाम और विष्कम्भ का प्रमाण कहा गया है वह पूर्वमण्डल राशि में से ७२० योजन को तथा एक षष्टि भाग को ७ से विभक्त कर १ भाग को घटा करके हुआ कहा गया है। यह विषय हमने सूर्यनिरूपण के अधिकार में किया है अतः वहीं से इसे जानलेना चाहिये उसे यहां पर लिखने में ग्रन्थ का कलेवर बढजाने का भय है तथा-सर्वबाहय द्वितीय मंडल की परिधि मे से २३० से कुछ अधिक योजनों के घटाने से पूर्वोक्त प्रमाण परिक्षेप का निकल आता हैं। ૧૦૦૫૮૭ યોજનને તેમજ એક ભાગના ૭ ભાગમાંથી ૬ ભાગે ને દ્વિતીય ચંદ્રभजन मायाम-nि छ. तेभर 'तिण्णि य जोयणसयसहस्साई अद्वारस सहस्साई पंवासीईच जोयणाई परिक्खेवेणं' 3१८०८५ यासन से माना परिक्ष५ छे. अनुरे આયામ અને વિખંભનું પ્રમાણ કહેવામાં આવેલું છે તે પૂર્વમંડળ રાશિમાંથી ૭૨ ચજન તેમજ એકષષ્ટિ ભાગને ૭ માંથી વિભક્ત કરીને એક ભાગ જેટલું કામ કરીને કહેવામાં આવેલું છે. આ વિષયનું પ્રતિપાદન અને સૂર્ય નિરૂપણના અધિકારમાં કરેલું છે એથી જિજ્ઞાસુ મહાનુભાવે ત્યાંથી જ જાણવા પ્રયત્ન કરે. ગ્રન્થ વિસ્તારભયથી અહીં પુનઃ તેની સ્પષ્ટતા કરવામાં આવતી નથી. તેમજ સર્વબાહ્ય દ્વિતીયમંડળની પરિધિમાંથી ૨૩૦ કરતાં કંઈક વધારે જનને ઘટાડવાથી પૂર્વોક્ત પ્રમાણુ પરિક્ષેપનું નીકળી આવે છે,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org