Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे
श्रीणियोजनानि षण्णवति च पञ्चपञ्चाशद्भागशतानि एकैकस्मिन मण्डले मुहूर्त्तगति निवर्द्धयन निवर्द्धयन सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरतीति ॥ चतुर्दशसूत्रम्, सू० १४ ॥
टीका- 'जायणं भंते!" यदा खलु भदन्त !, हे भदन्त ! यदा यस्मिन् काले 'चंदे' चन्द्रः 'सव्वतरं मंडलं उवर्धकमित्ता' सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य सर्वेभ्योऽभ्यन्तरं यदपेक्षया अन्यदभ्यन्तरं न विद्यते तादृशं मण्डल गगनक्षेत्रम् उपसंक्रम्यसंप्राप्य 'चारं चाई' चारं गतिं चरति करोति 'तक्षणं एगमेगेणं मुहुत्तेणं केवइयं खेतं गच्छइ' तदा खलु एकैकेन मुहूर्तेन कियत् क्षेत्र गच्छति, तत्र तदा तस्मिन्काले सर्वा भ्यन्तरं मण्डल' सम्प्राप्य चारं चरति तस्मिन् एकैकेन मुहूर्तेन - स्वशास्त्रप्रतिपादितकाल - विशेषेण कियत् कियत्प्रमाणकं क्षेत्र माकाशमण्डलं गच्छति एकमुहूर्तेन कियत्पर्यन्तं गमनं भवति चन्द्रमस इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'पंचजोयणसहस्साई' पञ्च योजन सहस्राणि 'तेवत्तरिं च जोयणाई' त्रिसप्तति च योजनानि 'सत्ततरिं च चोयाले भागसए गच्छ३' सप्तसप्ततिं च चतुश्चत्वारिंशद् भागशतानि गच्छति -तत्र - चतुश्चत्वा रिंशदधिकानि सप्तर्ति भागशतानीत्यर्थः अथ भागशब्दोऽवयववाची तत्वेह भागशब्देन
१८४
"
इस तरह १३ वें सूत्रका व्याख्यान करके अब सूत्रकार मुहूर्तगति की प्ररूपणा के निमित्त १४ वें सूत्र का कथन करते हैं।
'जयागं भंते ! चंदे सव्वभंतरं मंडलं उवसंकमित्ता चारं चरई' इत्यादि टीकार्थ- गौतमस्वामी ने इस सूत्र द्वार प्रभु से ऐसा पूछा है- 'जयाणं भंते !" हे भदन्त ! जय 'चंदे' चन्द्र 'सच्क तिरे मंडलं उदकमित्ता' सर्वाभ्यन्तर मंडल पर - गमनक्षेत्र पर पहुंच कर 'चारं चरइ' गति करता है 'तयाणं एगमेगेणं मुहुत्तणं केवइयं खेतं गच्छर' तब वह एक एक मुहूर्त में कितने क्षेत्र के पार करता है ? इसके उत्तर में प्रभु कहते हैं- 'गोयमा ! पंच जोयणसहस्साई तेत्तारं च जोयणाई सत्तारं च चोयाले भागसए गच्छई' हे गौतम! उस समय ५०७३ योजन और ७७४४ भाग तक जाता है भाग शब्द આ પ્રમાણે ૧૩ માં સૂત્રનું વ્યાખ્યાન કરીને હવે સૂત્રકાર મુહૂ ગતિની પ્રરૂપણા માટે ૧૪ મા સૂત્રનુ કથન કરે છે
टीडार्थ - 'जयाणं भंते ! चंदे सव्वमंतरमंडलं उवसंकमित्ता चार चरइ' इत्यादि गौतमश्वाभीये या सूत्र वडे अभुने सेवी रीते प्रश्न हे ! 'जयाणं भते ।' डे लहन्त ! न्यारे 'चंदे' यन्द्र 'सव्वव्भतरमंडले उनसंकमित्ता' सर्वास्यांतर भांडण पर गमन क्षेत्र ५२ पडथीने 'चार चर३' गति हरे छे 'तयाणं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ' ત્યારે તે એક એક મુહૂર્તમાં કેટલા ક્ષેત્રને પર્ કરે છે? એના જવા"માં પ્રભુ કહે છે'गोयमा ! पंच जोयणसहस्साइं तेवत्तार च जोयणाई सत्ततरिंच चोयाले भागसर गच्छई' હું ગૌતમ ! તે સમયે તે ૪૦૭૩ યાજન અને ૭૪૪ ભાગ સુધી જાય છે, ભાગ શબ્દ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org