Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ९ तापक्षेत्रादिनिरूपणम्
१३९
चन्द्रादीन् साधारण्येन विशेषयन्नाह - 'साइस्सिए हिं' सादस्रिकाभिः - अनेक सहस्रसंख्यकाभिः 'उन्वियादि' वैकुर्विकाभिः - विकुर्वितानेक कारकरूपधारिणीभिः ' बाहिरहि' बाह्याभि:आभियोगिक कर्मकारिणीभिः नाट्यगीतवादनादिकर्मणस्यात् नतु तृतीयपर्षद् रूपाभिः 'परिसाहिं' पर्षद्भिर्देवसमूहरूपाभिः कर्तृभूताभिः 'महयाइयणट्टगीयवाइय' महताहत नाट्यगीतवादित्र, महता - अतिशयेन आहतानि - ताडितानि वादित्राणि नाट्यगीते वादित्रे च वानरूपे त्रिविधेऽपि सङ्गीते इत्यर्थः ' तंतीतलतालतुडियघगमुईंग' तन्त्री तळतालत्रुटितघनमृदङ्गानाम् 'पडुपव्वाइयरवेणं' पटुप्रवादितरवेण - शब्देन 'दिव्वाई भोगभोगाई भुंजमाणा' दिव्यान - विलक्षणान् भोगभोगान् भुञ्जाना: 'महया उकिसीहणाय बोल कलकलकरवेणं' महता उत्कृष्टसिंहनाद बोल कलकलरवेण तथा स्वभावतो गतिरतिकैः - बाह्य पर्षदन्तर्गत देवेन गच्छत्सु विमानेषूत्कृष्टो यः सिंहनादो मुच्यते यौच बोलकलकलौ क्रियेते तत्र बोलोनाम मुखे हस्तं दत्वा महताशब्देन पूतकरणम्, कलकलश्च व्याकुलशब्दशब्दसमुदायः तादृशगया है नक्षत्रादि कों की अपेक्षा से नहीं क्योंकि विशेषण यथा संभव ही योजित किये जाते हैं। ये चन्द्रादिक ज्योतिषी देव अनेक हजार की संख्यावाली एवं विकुर्वित अनेक प्रकार के रूपों को धारण करनेवाली तथा नाट्यगीत, वादन आदिकार्यो में प्रविण होने से आभियोगिक के कर्म की करनेवाली परिषदाभ से घिरे हुए देवसमूहों से परिवृत हुए 'महयाहयणहगीयवाइयतंतीतलतालतुडियघणमुइंगपडुष्पवाइयर वेणं froars भोग भोगाई भुंजमाणा महया song सीहणाय बोलकलकलरवेणं अच्छं पञ्चयरायं पयाहिणावत मंडलचारं मेरु अररियति' अतिशयरूप से ताडित कियेजा रहे नाट्य गीत में, एवं वादन कार्य में त्रिविध संगीत में-तंत्री, तलताल, त्रुटित, घन, मृदङ्ग - इनके जोर जोर के शब्दों के साथ २ दिव्य भोग भीगों को भोगते हुए तथा उत्कृष्ट सिंहनाद करते हुए एवं बोल - मुख में हाथ देकर सीटीकीसी जोर जोर की. અપેક્ષાએ કહેવામાં આવેલુ છે. નક્ષત્રાદિકની અપેક્ષાએ નહિ. કેમકે વિશેષણ યથા સ ંભવ જ ચાજિત કરવામાં આવે છે. એ ચન્દ્રાદિક જ્યાતિષી દેવા અનેક હજારની સંખ્યાવાળી, તેમજ વિદ્યુતિ અનેક પ્રકારના રૂપને ધારણ કરનારી તેમજ નાટ્યગીત, વાદન વગેરે કાર્યોમાં પ્રાણુ ચાવા બદલ આભિયોગિકના ક્રર્મોને કરનારી પરિષદાએથી आवृत ठेवसभूडोथी परिवृत थयेला 'महया णट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइ' भोगभोगाइ भुजमाणा महया उकिट्ट सीहणाय बोलकलकलरवेणं अच्छं पव्ययं पयाहिणावत्तमंडलचार मेरु अणुपरियति' अतिशय ३५थी ताडित ३२वाभां भ्यावेद्या नाट्यमां, गीतमां ते वाहन भी, त्रिविध संगीतमां-तंत्री, तसतास, त्रुटित, ઘન, મૃદંગ એમની તુમુલ ધ્વનિ સાથે દિવ્ય લાગેાના ઉપભેગ કરતા તેમજ ઉત્કૃષ્ટ સિ’હનાદો કરતા તથા ખેલ-એટલે કે માંમા હાથ નાખીને સિસેટીએ જેવા અવાજ કરતા તેમજ કુલ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org