Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
शिकunir टीका-वक्षस्कारः सु. सप्तम ५ मुहूर्तगति निरूपणम्
५९
३९ ६०
६०
अस्मिन् सर्वत्राह्यमण्डलद्वितीयमण्डले परिधिपरिमाणं त्रीणि लक्षाणि अष्टादशसहस्राणि द्वे शते सप्तनवत्यधिके योजनानाम् ३१८२९७, ततोऽस्य षष्ठिसंख्यया भागे हृते लभ्यते यथोक्तमस्त्रिन् मण्डले मुहूर्त्तगतिप्रमाणमिति । अत्रापि दृष्टिपत्रप्राप्तता परिमाणमाह-तयाण मित्यादि 'तयाणं इहगयस्स मणुसस्स' अत्र जाता वेकवचनम् तेन तदा तस्मिन्काले इह भरत क्षेत्रगतानां भरत क्षेत्रस्थितानां मनुष्याणाम् ' एगतीसाए जोयण तहस्से हिं' एकत्रिंशतायोजनसहस्रैः 'णवहिय सोलमुत्तरेहिं जोयणसएहिं' नव च षोडशोत्तरै र्योजनशतैः षोडशाधिक नवभिर्योजन - शतैरित्यर्थः ' एगूणालीसा एय सद्विमाहिं जोयणस्प' एकोनचत्वारिंशता च पष्टिभागे यजनस्य 'सहभागं च एगसठिया छेत्ता' एकस्य योजनस्य च षष्ठिभाग मेकपटिया छित्वा 'सीए चुणिया मागेहिं' षष्ट्या चूर्णिकामातैः ३१९१६ 'रिए चक्खुफासं हव्त्रमागच्छ ' सूर्यचक्षुः स्पर्शम् चक्षुर्विषयतां दृष्टिपथप्राप्तता मित्यर्थः हव्वं शीघ्रमागच्छतीति, तथाहि अत्र वह इस प्रकार इस सर्वबाह्य मंडल के दूसरे मंडल में परिधिका परिमाण तीनलाख अठारह हजार दो सो सताणवे योजन ३१८२९७ इस संख्या का साठ से भाग देने पर इस मंडल का यथोक्त मुहूर्त गति का प्रमाण मिल जाता हैं। यहां भी दृष्टिपथ आनेका परिमाण कहते हैं- ' तयाणं इह्गयस्स मणुसस्स' तब इस भरतक्षेत्र में रहे हुए मनुष्य का 'एगतीसाए जोयणसहस्सेहि' इकतीस हजार योजन से 'नवहिय सोलसुत्तरेहिं जोयणसएहिं' नवसो सोलह योजन ' एगूगालीसाए य सहिभारहिं जोयणस्त्र' साठिया उनचालीस भाग 'सहि भागंच एसट्टिया छेत्ता' एक योजन के साठ भाग के इकसठ से छेद देकर 'हिए चुणिया भागेहिं' साठ चूर्णिका भागसे ३१९९६ 'सरिए चक्ष्फार्स हव्व मागच्छइ' सूर्य दृष्टिगोचर तुरंत आजाता है ' तथाहि - इस उत्तर न तिन्निय चउरुत्तरे जोयणसए' शुसो यार योजन 'सत्तावन्नं च सभाए जोयणस्स' योज्ननो साहिया सत्तावनभो लाग 'एगमेगेणं मुहुत्तेणं गच्छ ये મુહૂર્તમાં જાય છે. ૫૩૦૪૭
३९ ६० .. ६१
તે આ પ્રમાથે છે—આ સર્વ બાહ્ય મંડળના ખીન્ન મંડળમાં પરિધિનું પરિમાણુ ત્રણુલાખ અઢાર હજાર અસેાસત્તાણુ યાજન ૩૧૮૨૭નુ છે. આ સખ્યાને સડથી ભાગવાથી આ મંડળનું યથાક્ત મુહૂત ગતિનું પ્રમાણ મળી જાય છે. અહીંયા પણ દૃષ્ટિपथमां भाववा परिमाणु हे छे- 'तयाणं इहगयस्स मणुसरस' त्यारे मा भरतक्षेत्रमां रडेसा भनुष्येो ‘एगतीप्ताए जोयणसहस्सेहिं' स्त्रीस उत्तर योजनथी 'नवहिए सोलसुत्तरे हिं जोयणसएहिं' नत्रसोसोजन 'एगूणालीसाए य सट्टिभाएहिं जोयगरस' साहिया श्रोगाणुन्यासीसमा लाग 'सट्ठि भागं च एगसट्ठिधा छेत्ता' योजना सा लागने उसउथी छेट्टीने 'सट्टिए चुण्णियाभागेहिं' साठ यूर्थिक लागथी १७१६६ 'सूरिए चक्खुफा सं हृन्त्र मागच्छइ' तरत ४ सूर्य दृष्टिगोयर था लय हो, प्रेम है-माजी भउजमां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org