Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ७ तापक्षेत्रसंस्थितिनिरूपणम्
१०३ सहस्राणि 'दोणिय पणयाले जोयणसए' द्वेच पश्चचत्वारिंशद् योजनशते पञ्चचत्वारिंशदषिकं योजनशतद्वयमित्यर्थः 'उच्च दसभाए जोयणस्स परिक्खेवेणं' षट् च दशभागान् योजनपरिक्षेपेण भवति, तस्या अन्धकारसंस्थितेः सर्वबाह्य बाहा पूर्वतोऽपरतश्च परमविष्कम्भः लवणसमुद्रान्ते त्रिपष्टिं योजनसहस्राणि द्वेच पश्चचत्वारिंशदधिके योजनशते षट्च ६३२४५,. दशभागान् योजनपरिक्षेपेण-परिधिना भवतीत्यर्थः। कथमेतादृशः परिक्षेपविशेषः, तत्र युक्ति स्वयमेव सूत्रकारः प्राह-'सेणं' इत्यादि, 'से णं भंते ! परिक्खेवविसेसे को पाहिएति वएज्जा' सोऽयं भदन्न! अन्धकारसंस्थितेः सर्वबाह्य शहाया एतादृशः परिक्षेपविशेष:परिधिः कुतः-कस्मात् कारणात् एतादृश आख्यात इति वदेत् इत्यं गौतमस्य प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव तं चेव' योऽयं जम्बूद्वीपस्य परिक्षेपः ३१६२२८ एतावत्प्रमाणकः तं जम्बूद्वीपपरिक्षेपं द्वाभ्यां गुणयित्वा दशभिच्छित्वा दशभिर्भागे ह्रियमाणे एषः परिक्षेप में हैं और (तेसट्ठी जोयणसहस्साई दोणि य पणयाले जोयणसए छच्च दस भाए जोयणस्स परिक्खेवेणं) इसके परिक्षेप का परिमाण ६३२४५ :- योजन का है यह अन्धकार संस्थिति की सर्वबाहय बाहा पूर्व से पश्चिम तक है और इसकी परिधिका प्रमाण पूर्वोक्त है। (सेणं भंते ! परिक्खेवविसेसे कओ आहिए तिवएज्जा) अब गौतमस्वामीने प्रभु से ऐसा पूछा है-हे भदन्त ! अन्धकार संस्थिति की सर्ववाहय बाहा का इतना परिक्षेप विशेष किस कारण कहा गया है कहिये? उत्तर में प्रभु कहते हैं-(गोयमा! हे गौतम! (जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव तं चेव) जम्बूद्वीपका जो परिक्षेप ३१६२२८ योजन का कहा गया है-उसे द्विगुणित करके उस में १० का भाग देना चाहिये इस तरह अन्ध संस्थिति की सर्व बाहय बाहा का परिक्षेप निकल आता है अब तम अन्धकार-के आयामादि को जानने के लिये गौतमस्वामी प्रभु से प्रश्न करते हैं
शामा छे भने 'तेसदी जोयणसहस्साई दोण्णि य पणयाले जोयणसए छच्च दसभाए जोयणस्स परिक्खेवेणं' माना प२ि२५नु परिभाएर १३२४५३१. यौन २८९ छे. मा અંધકાર સંસ્થિતિની સર્વબાહ્ય બાહા પૂર્વથી પશ્ચિમ સુધી છે અને આની પરિધિનું प्रमाण पूर्वरित छ 'से भंते ! परिक्खेवविसेसे कओ आहिएति वएज्जा' गौतमस्वामी પ્રભુને આ જાતને પ્રશ્ન કર્યો છે કે-હે ભદંત! અંધકાર સંસ્થિતિની સર્વબાહ્ય બહાને આટલે પરિક્ષેપ વિશેષ શા કારણે કહેવામાં આવેલ છે? એના જવાબમાં પ્રભુ કહે છે'गोयमा !' 3 गौतम ! 'जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव तं चेव' જંબદ્વીપને જે પરિક્ષેપ ૩૧૬૨૨૮ જન જેટલું કહેવામાં આવે છે–તેને દ્વિગુણિત કરીને તેમાં ૧૦ ને ભાગાકાર કરે જોઈએ. આ પ્રમાણે અંધકાર સંસ્થિતિની સર્વબાહ્ય બહાને પરિક્ષેપ નીકળી આવશે. હવે તમ-અંધકારના આયામરિના સંબંધમાં જાણવા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org