Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ८ द्रासन्नादिनिरूपणम् गच्छंति नो अपुढे गच्छंति' स्पृष्टमेव क्षेत्रं गच्छतो नो अस्पृष्टं क्षेत्रं गच्छत इति । इह खलु सूर्यस्य बिम्बेन सह स्पर्शनं सूर्यबिम्बावगाहक्षेत्रादन्यत्रापि संभव स्पर्शनाया-अवगाहनातोऽधिकविषयत्वात् तस्मात् कारणात् पुनः प्रश्नयति-'तं भंते' इत्यादि, 'तं भंते !' तत् क्षेत्रं खलु भदन्त ! 'ओगाढं गच्छंति, अणोगाढं गच्छति' स्पृष्टं क्षेत्रमवगाढम् -सूर्यबिम्बेनाश्रयीकृतमधिष्ठितं गच्छतोऽथवा-अनवगाढं सूर्यबिम्बेन सहानाश्रयीकृत मनधिष्ठितं गच्छत इति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'ओगादं गच्छंति नो अणोगाढं गच्छति' अवगाढमेव क्षेत्रं गच्छतः सूयौं, नो अनवगाढं क्षेत्रं गच्छतः, आश्रितस्यैव क्षेत्रस्य त्याग संभवात् ननु अनाश्रितस्य त्यागो भवतीति । 'तं भंते ! किं अणंतरोगाढं गच्छंति परंपरोगाढं गच्छति' तद भदन्त ! किम् अनन्तरावगाढम् अव्यवधानेनाधिष्ठितं क्षेत्रं गच्छतः अथवा परम्परावगाढं व्यवधानेनाधिष्ठितं क्षेत्रं गच्छत इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अणंतरोगाढं गच्छंति णो परंपरोगाढं गच्छंति' अनन्तरावगाद क्षेत्र गच्छतः सूयौं न परम्परावगाढं क्षेत्रं गच्छतः, अयं भावः-यस्मिन आकाशखण्डे यः सूर्यमण्डलावयवः अव्यवधानेनावगादः स सूर्यमण्डलावयवः तमेवाकाशखण्डं गच्छति नतु पुनरपर मण्डलावयवावगाढम् तस्य व्यवहितत्वेन परम्परावगाढत्वादिति । तच्चानन्तरावगाढं क्षेत्रमल्प
इस प्रश्न के उत्तर में प्रभु कहते हैं हे गौतम ! वे सूर्य अबगाढ क्षेत्र पर ही चलते हैं अनवगाढ क्षेत्र पर नहीं चलते हैं। क्योंकि आश्रित क्षेत्र का ही त्याग संभव है, अनाश्रित क्षेत्र का नहीं । 'तं भंते किं अणंतरोगाढं गच्छंति परंपरो गाढं गच्छंति' हे भदन्त ! उन सूर्यों द्वारा जो क्षेत्र अबगाढ होता है कि जिस पर ये चलते हैं वह अनन्तरावगाढ-किसी व्यवधान से अव्यवहित होता है, या व्यवधान से व्यवहित होता है ? इसके उत्तर में प्रभु कहते हैं-हे गौतम ! वह क्षेत्र व्यवधान विना का होता है व्यवधान सहित नहीं होता है। तात्पर्य ऐसा है कि जिस आकाश खण्ड में जो सूर्य मण्डलावयव अव्यधान से अव गाढ है वह सूर्यमण्डलावयव उसी आकाश स्वण्ड में चलता है अपर मण्डलागाढ आकाश खण्ड में नहीं चलता है । क्योंकि व्यवहित होने से उसमें परम्पराઆશ્રયીકૃત હેતા નથી–અનધિષ્ઠિત હોય છે? એ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે હે ગૌતમ ! તે સૂર્યો અવગાઢ ક્ષેત્ર પર જ ચાલે છે, અનવગાઢ ક્ષેત્ર પર ચાલતા નથી. કેમકે माश्रित क्षेत्रमा त्या समवे छे. मनाश्रित क्षेत्र न. 'तं भंते ! कि अणंतरो गाढं गच्छंति पर परोगाढं गच्छंति' 8 महत! ते सूर्या १३२ क्षेत्र साढ जाय छ, કે જેના પર એ સૂર્યો ચાલે છે–તે અનંતરાવગાઢ-કઈ પણ જાતના વ્યવધાનથી અવ્યવહિત હોય છે. અથવા વ્યવધાનથી વ્યવહિત હોય છે? એના જવાબમાં પ્રભુ કહે છે હે ગૌતમ ! તે ક્ષેત્ર વ્યવધાન વગરનું હોય છે. વ્યવધાન સહિત થતું નથી. તાત્પર્ય આ પ્રમાણે છે કે જે આકાશખંડમાં જે સૂર્યમંડલાવયવ અવ્યવધાનથી અવગાઢ છે તે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org