Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमस्कार: सू. ९ तापक्षेत्रादिनिरूपणम्
१३३ उकि सीहणाय बोलकलकलरवेणं अच्छे पच्चयरायं पयाहिणावत्तमंडलचारं मेलं अणुपरियति ॥सू० ९॥
छाया-जम्बूद्वीपे खलु भदन्त ! द्वीपे सूयौं कियत क्षेत्रमय तापयतः, अधस्तिर्यक् च गौतम ! एकं योजनशतमू तापयतः, अष्टादश योजनसहस्राणि अधस्तापयतः सप्तचत्वारिंशद् योजनसहस्राणि द्वे च त्रिषष्टियोजनशते एकविंशतिश्च षष्टिभागान् यो जनस्य तिर्यक्तापयतः ? अन्तः खलु भदन्त ! मानुषोत्तास्य पर्वतस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाः खलु भदन्त ! देवाः किमूर्बोपपन्नकाः कल्पोपपत्र का विमानोपपन्नका-श्वारोपपनका चार स्थितिकाः गतिरतिकाः गतिसमापनकाः, गौतम ! अन्तः खलु मानुषोत्तरस्य ये चन्द्रसूर्य यावत् तारारूपास्ते खलु देवाः नो ऊर्वोपपन्नकाः नो कल्पोपपत्रकाः विमानोपपन्ना:चारोपपन्नका नो चारस्थितिकाः गतिरतिकाः गतिसमपन्नकाः ऊवमुखकलंबुकाः पुष्पसंस्थानसंस्थित योजनसाहसिकः साहसिकाभि वैकुर्विकाभि बाह्याभिः पर्षद्भिः मह ताहतनृत्यगीतवादिततन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जानाः, महता उत्कृष्ट सिंहनाद बोलकल कलरवेण अच्छं पर्वतराजं प्रदक्षिणावर्त मण्डलचारं मेरुमनुपर्यटन्ति ॥ सू०९॥ ___टीका-'जंबुद्दीवेणं भंते ! दोवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे-सर्वद्वीपमध्यजम्बू. द्वीपे इत्यर्थः 'मरिया' सूयौं द्वौ 'काइयं खेतं उद्धं तवयंति' कियत्-कियत्प्रमागर्क क्षेत्रम् ऊर्ध्वम्-ऊर्ध्वदिगभागं तापयतः स्वकीयतेजसा व्याप्नुतः 'अहे तिरियंच' तथा कियत्प्रमाणक क्षेत्र मधोभागे तिर्यगभागे च तापयतः, इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि,
त्रयोदशद्वार का कथन | ___ अष्टमसूत्र पर्यन्त के प्रकरण में १२ वे द्वारका निरूपण करके अब सूत्रकार इस १३ वें द्वार का निरूपण करते हैं
जंबुद्दीवेणं भंते ! दीवे सूरिया के इथं खेत' -इत्यादि
टीकार्थ-हे भदन्त ! इस जम्बूदोप नामके द्वीर में 'मूरिया' वर्तमान दो सूर्य 'केवइयं खेत्तं उद्धं तवयंति' उर्ध्व में कितने क्षेत्र को अपने तेज से तपाते हैं ? अर्थातू अपने तेज से वे कितने प्रमाग वाले क्षेत्र को व्याप्त करते हैं ? 'अहे
ત્રયોદશદ્વારનું કથન અષ્ટમ સૂત્ર પર્યન્ત પ્રકરણમાં ૧૨ મા દ્વારનું નિરૂપણ કરીને હવે સૂત્રકાર આ ૧૩ મા દ્વારનું નિરૂપણ કરે છે
'जम्बुदीवे णं भंते ! दीवे सूरिया केवइयं खेत्तं' इत्यादि
A2-3 महन्त ! . दी५ नाम द्वीपमा 'सूरिया' पतमान सूर्या 'केवइयं खेत्तं उद्धं तवयंति' मा क्षेत्र पोताना तेथी तपाव छ? मेटले, पोताना तेथी तोटा प्रभावामारने व्यास ४२ छ ? 'अहे तिरियं च तभर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org