Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
-
१३२
जम्बूद्वीपप्रज्ञप्तिसूत्र संक्रमणकालस्यादावपि क्रियते, मध्येऽपि क्रियते, अवसानेऽपि क्रियते इति । एवमेव विषय सूत्रमानुपूर्वीसूत्रं दिकसूत्रं च वक्तव्यम्, गमनसूत्रवदेव, विस्तरभयात् नाबालापप्रकारो वर्ण्यते स्वयमेवोहनीयः, इति द्वादशं द्वारं समाप्तम् ॥ सू० ८॥ अष्टमसूत्रपर्यन्तप्रकरणे द्वादशं द्वारं निरूप्य तदनु त्रयोदशं द्वारमाह-'जंबुद्दीवेणं' इत्यादि,
मूलम्-जंबुद्दीवेणं भंते ! दीवे सूरिया केवइयं खेत्तं उद्धं तवयंति अहे तिरियं च, गोयमा ! एगं जोयणसयं उद्धं तवयंति अट्ठारस जोयणसहस्साइं अहे तवयंति सीयालीसं जोयणसहस्साइं दोपिण य तेवढे जोयणसए एगवीसे य सट्ठिभाए जोयणस्त तिरियं तवयंति त्ति । अंतो णं भंते ! माणुसुत्तरस्स पव्वयस्स जे चंदिमसूरियग्गहगणणक्खत्ततारारूवाणं भंते ! देवा किं उद्घोववण्णगा कप्पोववण्णगा विमाणोबवपणगा चारोववण्णगा चारद्विइया गइरइया गइसमावण्णगा, गोयमा ! अंतोणं माणुसुत्तरस्स पव्वयस्स जे चंदिम सूरिय जाव तारारूवे तेणे देवा णो उद्घोववण्णगा णो कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा णो चारदिईया गइरइया गइसमावण्णगा उद्दीमुहकलं. बुया पुप्फसंठाणसंठिएहिं जोयणसाहस्सिएहिं ताव खेत्तेहिं साहस्सियाहिं वेउव्वियाहिं बाहिराहिं परिसाहिं महयाहयणगीयवाइयतलतालतुडियघणमुइंगपडुप्पवाइयरवेगं दिव्वाइं भोगभोगाई भुंजमाणा महया मज्झे वि कज्जइ पज्जवसाणे वि कज्जइ' हे गौतम ! वह अवभासनादिरूप क्रिया षष्टि मुहूर्त प्रमाण मण्डल संक्रमण कालकी आदि में भी की जाती है, मध्य में भी की जाती है और अन्त में भी की जाती है। इसी तरह से विषय सूत्र आनुपूर्वीसूत्र एवं दिक सूत्र भी कहलेना चाहिये जैसा कि गमनसूत्र कहा गया है उसी प्रकार को लेकर १२ वा द्वार समाप्त ॥८॥ भाव छ १ सेना वामम प्रभु ४३ छ-'गोयमा ! आई वि कज्जइ मज्झे वि कज्जइ, पज्जवसाणे वि कज्जइ ३ गौतम! ते अवमासना६३५ या 46 भुत प्रभाम સંક્રમણકાળના પ્રારંભમાં કરવામાં આવે છે. મધ્યમાં પણ કરવામાં આવે છે અને અંતમાં પણ કરવામાં આવે છે. આ પ્રમાણે વિષયસૂત્ર, આનુપૂર્વી સૂત્ર તેમજ દિફ સૂત્ર પણ કહી લેવું જોઈએ. જેમ કે ગમનસૂત્રમાં કહેવામાં આવેલું છે, તે પ્રમાણે જ તે પ્રકારને લઈને આ દ્વાદશ દ્વાર સમાસ, માસૂત્ર-૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org