Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्पद्वीपप्रतिसत्रे मपि स्थूलमपि सम्भवतीत्याशयेन पुनः प्रश्नयनाह-'तं भंते' इत्यादि, 'तं भंते ! किं अणुं गच्छंति बायरं गच्छति' हे भदन्त ! तदनन्तरावगादं क्षेत्रं किमणुरूपं गच्छतो बादरलक्षणं वा गच्छतः सूर्याविति प्रश्नः, भगवानाह-‘गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अणुंपि गच्छंति बायरंपि गच्छंति' अप.पि क्षेत्रं सर्वाभ्यन्तरसूर्यमण्डलक्षेत्रापेक्षया गच्छतः बादरमपि क्षेत्रम् सर्वबाह्यमण्डळापेक्षया गच्छतः। तत्तच्चक्रवालक्षेत्रानुसारेण गमनसंभवादिति । सूर्यस्य गमनंतु ऊर्धाधस्तिर्यग्र गतित्रयेऽपि संभवतीत्याशयेन पुनः पृच्छति-'तं भंते' इत्यादि, 'तं भंते ! किं उद्धं गच्छंति, अहे गच्छंति, तिरियं गच्छंति' हे भदन्त ! तत्अणुबादरलक्षणं क्षेत्रमूर्ध्व गच्छतः, किम्वा अधः क्षेत्र प्रतिगच्छतः, किम्वा तिर्यक् क्षेत्र वगाढता आती है। अनन्तरावगाढ क्षेत्र सूक्ष्म भी होता है और बादर भी होता है अतः गौतमस्वामीने प्रभु से ऐसा पूछा है 'तं भंते ! कि अणुं गच्छंति बायरं गच्छंति" हे भदन्त ! वह अणुरूप अनन्तरावगाढ क्षेत्र पर चलता है या बादर रूप अनन्तरावगाढ क्षेत्र पर चलता है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! अणुंपि गच्छंति, बायरंपि गच्छंति' हे गौतम ! वे अणुरूप अनन्तरावगाढ क्षेत्र पर भी चलते हैं और बादर रूप अनन्तरावगाढ क्षेत्र पर भी चलते हैं। अनन्तरावगाढ क्षेत्र में जो अणुता प्रतिपादित हुई है वह सर्वाभ्यन्तर सूर्यमण्डलकी अपेक्षा से प्रतिपादित हुई है और वादरता सर्व पाह्य मण्डल की अपेक्षा से प्रतिपादित हुई है। सूर्यो का गमन उस उस चक्रवाल क्षेत्र के अनुसार होता है अतः गौतमस्वामीने प्रभु से ऐसा पूछा है "तं भंते ! किं उद्धं गच्छंति अहे विगच्छंति तिरियवि गच्छति' हे भदन्त ! सूर्य क्या अणुवादर रूप उध्यक्षेत्र में गमन करते हैं? या अधः क्षेत्र से गमन करते हैं? या तिर्यक क्षेत्र में गमन करते हैं ? उत्तर में प्रभु कहते हैं સૂમંડલાવયવ તેજ આકાશખંડમાં ચાલે છે. અવર મંડલા વગાઢ આકાશખંડમાં ચાલતે નથી. કેમકે વ્યવહિન હોવાથી તેમાં પરંપરાગાઢતા આવે છે. અનંતરાવગાઢ ક્ષેત્ર સૂકમ પણ હોય છે, અને બાદર પણ હોય છે. એથી ગૌતસ્વામીએ પ્રભુને આવી રીતે પ્રશ્ન કર્યો છે
'तं भंते ! कि अणुगच्छति बादरं गच्छति' महत! ते १३५ मनताद क्षेत्र પર ચાલે છે અથવા બાદર રૂ૫ અનંતરાવગઢ ક્ષેત્ર પર ચાલે છે? એના જવાબમાં પ્રભુ
-'गोयमा ! अणु पि गच्छति, बायर पि गच्छति' गीतम! ते २१३५ मनात. ગાઢ ક્ષેત્ર ઉપર ચાલે છે અને બાદરૂપ અનંતરાવગાઢ ક્ષેત્ર ઉપર પણ ચાલે છે. અનંતરાવગઢ ક્ષેત્રમાં જે અણુ ના પ્રતિપાદિત થઈ છે તે સર્વાત્યંતર સૂર્યમંડળની અપેક્ષાએ પ્રતિપાદિત થયેલ છે અને બાદરતા સર્વ બાહ્યમંડળની અપેક્ષાએ પ્રતિપાદિત થયેલી છે. સૂર્યોનું ગમન તતત્ ચક્રવાલ ક્ષેત્રો મુજબ હોય છે. એથી ગૌતસ્વામીએ પ્રભુને આ પ્રમાણે प्रश्न : छ. 'तं भंते ! कि उद्धं गच्छंति अहे गच्छंति तिरियं गच्छति' मत!शु सूर्य અણુનાદર રૂ૫ ઊર્ધ્વ ક્ષેત્રમાં ગમન કરે છે ? અથવા અધઃ ક્ષેત્રમાં ગમન કરે છે ? અથવા तिय क्षेत्रमा गमन ४२ छ ? उत्तरमा प्रभु ४ छे--'गोयमा ! उद्धंवि गच्छंति अहे वि गच्छंति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org