Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
-
-
जम्मूहापासिर अचिसयं वा स्वानुचितं क्षेत्रं गच्छति इति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' है गौतम ! 'सविसयं गच्छंति णो अविसयं गच्छंति' स्वविषयं स्पृष्टावगाढनिरन्तरावगार स्वरूपं क्षेत्र गच्छतो न तु अविषयमस्पृष्टानवगाढपरम्परावगाढं क्षेत्र गच्छतः, अस्पृष्टानकगाढपरम्परावगाढक्षेत्राणां गमनायोग्यत्वात् इति । 'तं भंते ! किं आणुपुब्बिं गच्छति अणाणुपुर्वि गच्छंति' तत् क्षेत्र भदन्त ! सूयौं आनुपूर्व्या क्रमेण यथासन्नं गच्छतः, अथवा अनानुपा अक्रमेण अनासन्नं गच्छतः, अत्र सूत्रे 'आणुपुषि' इत्यत्र यद्यपि द्वितीयाविभक्ति देश्यते. तथापि सा तृतीया विभक्तौ परिणेतव्या इतिप्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'पोयमा' हे गौतम ! 'आणुपुवि गच्छंति णो अणाणुपुन्धि गच्छंति' आनुपूर्व्या-क्रमेण गच्छतः सूयौं नतु अनानुपूर्त्या गच्छतः लोकप्रसिद्धव्यवस्थाहानिप्रसङ्गात् । किं सविसयं गच्छंति, अविसयं गच्छंति' हे भदन्त ! वे सूर्य स्वविषय स्वोचित क्षेत्र पर चलते हैं या स्वानुचित क्षेत्र पर चलते हैं ? इसके उत्तर में प्रभु कहते है-'गोयमा! सविसयं गच्छंति णो अविसयं गच्छंति' हे गौतम ! वे स्व विषय क्षेत्र पर चलते हैं अविषय क्षेत्र पर नहीं चलते हैं । अर्थात् जो क्षेत्र स्पृष्ट अव. माड एवं निन्तरावगाढ होता है वही क्षेत्र इनका स्व विषय है और इससे भिन्न अस्पृष्ट, अनवगाढ एवं परम्परावगाढ रूप है उस पर ये नहीं चलते हैं। क्योंकि ऐसे गमन के अयोग्य होते हैं 'तं भंते ! कि आणुपुन्धि गच्छंति अ. पासणुपुलिंब गच्छंति' हे भदन्त ! ये दोनों सूर्य आनुपूर्वी से-क्रम से आसविकट भूत हुए क्षेत्र पर चलते हैं या अक्रम से निकट भूत नहीं हुए क्षेत्र पर बसते हैं? यहां सूत्र में "आणुपुब्धि" यह द्वितीया विभक्ति तृतीया विभक्ति के रूप में परिणत करलेना चाहिये इसके उत्तर में प्रभु कहते हैं 'गोयमा ! आणु पुछि गच्छति णो अणाणुपुब्धि गच्छंति' हे गौतम ! ये दोनों सूर्य आनुपूर्वी से तभंते ! कि सविसय गच्छंति, अविसयं गच्छंति महत! ते सूर्या स्वविषय स्वायित ક્ષેત્ર ઉપર ચાલે છે અથવા સ્વાનુચિત ક્ષેત્ર ઉપર ચાલે છે એના જવાબમાં પ્રભુ કહે छ-'गोयमा ! सविसयं गच्छंति णो अविसयं गच्छंति' गौतम ! ते। स्वविय क्षेत्र ઉપર ચાલે છે, અવિશય ક્ષેત્ર ઉપર ચાલતા નથી. એટલે કે જે ક્ષેત્ર પૃષ્ટ અવગાઢ તેમજ નિરંતરાવગાઢ હોય છે, તેજ ક્ષેત્ર એમને વિષય હોય છે અને એનાથી ભિન્ન અસ્પષ્ટ અનવગાઢ તેમજ પરંપરાગઢરૂપ છે, તેની ઉપર એ ચાલતા નથી. કેમકે सेवा समन भाट अयोग्य डा छ 'तं भंते ! किं आणुपुब्धि गच्छंति, अणाणुपुट्विं गच्छंति' હે ભદંત ! એ બને સૂર્યો આનુપૂવથી કમપૂર્વક–આસન્ન-નિકટભૂત થયેલા ક્ષેત્ર ઉપર ચાલે છે અથવા અક્રમ પૂર્વક નિકટભૂત નહિ થયેલા ક્ષેત્ર ઉપર ચાલે છે? અહીં સૂત્રમાં 'आणुपुब्धि' मा द्वितीय nिlin तृतीया विमतिना ३५मा परिणत ४Na नये. अंना वाममा प्रय ४३ छ-'गोयमा ! आणुपुद्वि गच्छति णो अणाणुपुल्विं गच्छति' के
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org