Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
११८
जम्बूद्वीपप्राप्तिसूत्रे नियमा छदिसि । एतत्पर्यन्तस्य प्रकरणस्य यावत्पदेन ग्रहणं भवति । स्पृष्टं गच्छतः अस्पृष्टं वा गच्छतः, गौतम ! स्पृष्टं गच्छतो नो अस्पृष्टं गच्छतः, तत् भदन्त ! किमवगाढं गच्छतोऽनवगाढं गच्छतः ? गौतम ! अवगाढं गच्छतो नो अनवगाढं गच्छतः, तद्भदन्त ! किमनन्तरावगाढं गच्छतः परंपरावगाढं गच्छतः ! गौतम ! अनन्तरावगाढं गच्छतः नो परम्परा वगाढं गच्छतः । तद् भदन्त ! किमणुं गच्छतः बादरं गच्छतः ? गौतम ! अणुमपि गच्छतः बादरमपि गच्छतः, तद् भदन्त ! किमूवं गच्छन: अधोगच्छतः तिर्यग् गच्छतः ? गौतम ! ऊर्ध्वमपि गच्छतः तिर्यगपि गच्छतः अधोऽपि गच्छतः, तद् भदन्त ! किमादि गच्छतो मध्ये गच्छतः पर्यवसाने गच्छतः गौतम ! आदावपि गच्छतो मध्येऽपि गच्छतः, पर्यवसानेऽपि गच्छतः, तद भदन्त ! कि सविषयं गच्छतोऽविषयं गच्छतः ? गौतम ! सविषयं गच्छनो नो अविषयं गच्छतः, तद् मदन्त ! किपानुपूर्व्या गच्छतः अनानुपूर्व्या गच्छतः ? गौतम ! आनुपूर्व्या गच्छतो नो अनानुपूर्व्या गच्छतः, तद् भदन्त ! किम् एकदिशि गच्छतः षडदिशि गच्छतः ? गौतम ! नियमतः षड्दिशि इतिच्छाया ॥ ___अथास्य प्रकरणस्य यावत्पदग्राह्यसहितस्य व्याख्यानं प्रस्तूयते,-तथाहि-तं भंते ! किं पुढे गच्छंति अपुटुंति' हे भदन्त ! तौ सयौँ किं तत् क्षेत्रं गम्यमानं क्षेत्रं किञ्चित् स्पृष्टमति क्रम्य ते यथा अपवरकक्षेत्रम् किम्वा गम्यमानं तत् क्षेत्रमस्पृष्टं गच्छतो यथा देहलीक्षेत्रम् तदत्रका प्रकार इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पुढे इस पाठ की व्याख्या इस प्रकार से है-उस गम्यमान क्षेत्र में जो वे सूर्य सञ्च रण करते हैं सो क्या उस क्षेत्र को वे छूते हुए संचरण करते हैं या विना छूते हए सश्चरण करते हैं ? जिस प्रकार कोई व्यक्ति जब अपनी कोठो आदि में सञ्चरण करता है तो वह उसके कितनेक प्रदेशों को स्पृष्ट करता है और देहली आदि की तरह कितनेक प्रदेशों को स्पृष्ट भी नहीं करता है इसके उत्तर में प्रभु श्री कहते हैं-गौतम ! वे गम्यमान क्षेत्र को छूते हुए चलते हैं विना छूते हए नहीं चलते हैं । जिस गम्यमान क्षेत्र को ये स्पृष्ट करते हुए चलते हैं वह क्षेत्र ओगाढ-सूर्यबिम्ब के द्वारा आश्रयोकृत होता है या अनवगाढ-आश्रयी कन नहीं होता है. अनधिष्ठित होता है ? गच्छंति ! गोयमा ! नियमा छद्दिसि गच्छंति' म पनी व्याभ्या या प्रमाणे छ. यमान ક્ષેત્રમાં જે તે સૂર્યો સંચરણ કરે છે તે શું તે ક્ષેત્રને સ્પર્શીને તે સંચરણ કરે છે. અથવા અસ્કૃષ્ટ થઈને સંચરણ કરે છે? જે પ્રમાણે કોઈ વ્યક્તિ જ્યારે પિતાના મકાન વગેરેમાં સંચરણ કરે છે તે તેના કેટલાક પ્રદેશને સાશ કરે છે અને ઉંબરા વગેરે કેટલાક પ્રદેશોને સ્પર્શ કરતું નથી એના જવાબમાં પ્રભુશ્રી કહે છે. હે ગૌતમ! તે ગમ્યમાન ક્ષેત્રને સ્પર્શતા ચાલે છે, સ્પર્શ કર્યા વગર ચાલતા નથી. જે ગમ્યમાન ક્ષેત્રને એ સ્પર્શ કરતાં ચાલે છે તે ક્ષેત્ર એગાઢ-સૂર્યબિંબ વડે આશ્રયીકૃત હોય છે અથવા અનવગાઢ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org